Theravāda Vinaya
Bhikkhunivibhaṅga
Nissaggiyakaṇḍa
Pattavagga
7. Dutiyasaṃghikacetāpanasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena upāsakā bhikkhunisaṃghassa cīvaratthāya chandakaṃ saṅgharitvā aññatarassa pāvārikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṅkamitvā etadavocuṃ—“amukassa, ayye, pāvārikassa ghare cīvaratthāya parikkhāro nikkhitto, tato cīvaraṃ āharāpetvā bhājethā”ti. Bhikkhuniyo tena ca parikkhārena sayampi yācitvā bhesajjaṃ cetāpetvā paribhuñjiṃsu.
Upāsakā jānitvā ujjhāyanti khiyyanti vipācenti—“kathañhi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṃghikena saññācikena aññaṃ cetāpessantī”ti … pe … “saccaṃ kira, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṃghikena saññācikena aññaṃ cetāpentī”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṃghikena saññācikena aññaṃ cetāpessanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu—
“Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṃghikena saññācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyan”ti. (7:32)
Yā panāti yā yādisā … pe … bhikkhunīti … pe … ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Aññadatthikena parikkhārena aññuddisikenāti aññassatthāya dinnena.
Saṃghikenāti saṃghassa, na gaṇassa, na ekabhikkhuniyā.
Aññaṃ cetāpeyyāti yaṃatthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṃghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ … pe … “idaṃ me, ayye, aññadatthikena parikkhārena aññuddisikena saṃghikena saññācikena aññaṃ cetāpitaṃ nissaggiyaṃ, imāhaṃ saṃghassa nissajjāmī”ti … pe … dadeyyā”ti … pe … dadeyyun”ti … pe … ayyāya dammī”ti.
Aññadatthike aññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike vematikā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.
Anaññadatthike aññadatthikasaññā, āpatti dukkaṭassa. Anaññadatthike vematikā, āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā, anāpatti.
Anāpatti—sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya, ādikammikāyāti.