Theravāda Vinaya
Bhikkhunivibhaṅga
Pācittiyakaṇḍa
Cittāgāravagga
48. Āvasathavihārasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkāmi. Tena kho pana samayena thullanandāya bhikkhuniyā āvasatho ḍayhati. Bhikkhuniyo evamāhaṃsu—“handāyye, bhaṇḍakaṃ nīharāmā”ti. Ekaccā evamāhaṃsu—“na mayaṃ, ayye, nīharissāma. Yaṃ kiñci naṭṭhaṃ sabbaṃ amhe abhiyuñjissatī”ti. Thullanandā bhikkhunī punadeva taṃ āvasathaṃ paccāgantvā bhikkhuniyo pucchi—“apāyye, bhaṇḍakaṃ nīharitthā”ti? “Na mayaṃ, ayye, nīharimhā”ti. Thullanandā bhikkhunī ujjhāyati khiyyati vipāceti—“kathañhi nāma bhikkhuniyo āvasathe ḍayhamāne bhaṇḍakaṃ na nīharissantī”ti.
Yā tā bhikkhuniyo appicchā … pe … tā ujjhāyanti khiyyanti vipācenti—“kathañhi nāma ayyā thullanandā āvasathaṃ anissajjitvā cārikaṃ pakkamissatī”ti … pe … “saccaṃ kira, bhikkhave, thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkamatī”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma, bhikkhave, thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkamissati. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu—
“Yā pana bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkameyya, pācittiyan”ti. (48:103)
Yā panāti yā yādisā … pe … bhikkhunīti … pe … ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Āvasatho nāma kavāṭabaddho vuccati.
Anissajjitvā cārikaṃ pakkameyyāti bhikkhuniyā vā sikkhamānāya vā sāmaṇeriyā vā anissajjitvā parikkhittassa āvasathassa parikkhepaṃ atikkāmentiyā āpatti pācittiyassa. Aparikkhittassa āvasathassa upacāraṃ atikkāmentiyā āpatti pācittiyassa.
Anissajjite anissajjitasaññā pakkamati, āpatti pācittiyassa. Anissajjite vematikā pakkamati, āpatti pācittiyassa. Anissajjite nissajjitasaññā pakkamati, āpatti pācittiyassa.
Akavāṭabaddhaṃ anissajjitvā pakkamati, āpatti dukkaṭassa. Nissajjite anissajjitasaññā, āpatti dukkaṭassa. Nissajjite vematikā, āpatti dukkaṭassa. Nissajjite nissajjitasaññā, anāpatti.
Anāpatti—nissajjitvā pakkamati, sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.