Theravāda Vinaya
Bhikkhunivibhaṅga
Pācittiyakaṇḍa
Cittāgāravagga
49. Tiracchānavijjāpariyāpuṇanasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇanti. Manussā ujjhāyanti khiyyanti vipācenti—“kathañhi nāma bhikkhuniyo tiracchānavijjaṃ pariyāpuṇissanti, seyyathāpi gihiniyo kāmabhoginiyo”ti.
Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā … pe … tā ujjhāyanti khiyyanti vipācenti—“kathañhi nāma chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇissantī”ti … pe … “saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇantī”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇissanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu—
“Yā pana bhikkhunī tiracchānavijjaṃ pariyāpuṇeyya, pācittiyan”ti. (49:104)
Yā panāti yā yādisā … pe … bhikkhunīti … pe … ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Tiracchānavijjā nāma yaṃ kiñci bāhirakaṃ anatthasaṃhitaṃ.
Pariyāpuṇeyyāti padena pariyāpuṇāti, pade pade āpatti pācittiyassa. Akkharāya pariyāpuṇāti, akkharakkharāya āpatti pācittiyassa.
Anāpatti—lekhaṃ pariyāpuṇāti, dhāraṇaṃ pariyāpuṇāti, guttatthāya parittaṃ pariyāpuṇāti, ummattikāya, ādikammikāyāti.