Theravāda Vinaya
Bhikkhunivibhaṅga
Pācittiyakaṇḍa
Gabbhinivagga
65. Gihigatasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpenti. Tā akkhamā honti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ. Uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātikā honti.
Yā tā bhikkhuniyo appicchā … pe … tā ujjhāyanti khiyyanti vipācenti—“kathañhi nāma bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpessantī”ti … pe … “saccaṃ kira, bhikkhave, bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpentī”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma, bhikkhave, bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpessanti. Ūnadvādasavassā, bhikkhave, gihigatā akkhamā hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ. Uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātikā hoti. Dvādasavassāva kho, bhikkhave, gihigatā khamā hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ. Uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātikā hoti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu—
“Yā pana bhikkhunī ūnadvādasavassaṃ gihigataṃ vuṭṭhāpeyya, pācittiyan”ti. (65:120)
Yā panāti yā yādisā … pe … bhikkhunīti … pe … ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Ūnadvādasavassā nāma appattadvādasavassā. Gihigatā nāma purisantaragatā vuccati. Vuṭṭhāpeyyāti upasampādeyya.
“Vuṭṭhāpessāmī”ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.
Ūnadvādasavassāya ūnadvādasavassasaññā vuṭṭhāpeti, āpatti pācittiyassa. Ūnadvādasavassāya vematikā vuṭṭhāpeti, āpatti dukkaṭassa. Ūnadvādasavassāya paripuṇṇasaññā vuṭṭhāpeti, anāpatti.
Paripuṇṇadvādasavassāya ūnadvādasavassasaññā, āpatti dukkaṭassa. Paripuṇṇadvādasavassāya vematikā, āpatti dukkaṭassa. Paripuṇṇadvādasavassāya paripuṇṇasaññā, anāpatti.
Anāpatti—ūnadvādasavassaṃ paripuṇṇasaññā vuṭṭhāpeti, paripuṇṇadvādasavassaṃ paripuṇṇasaññā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.