Theravāda Vinaya
Bhikkhunivibhaṅga
Saṃghādisesakaṇḍa
2. Corīvuṭṭhāpikāsikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena vesāliyaṃ aññatarassa licchavissa pajāpati aticārinī hoti. Atha kho so licchavi taṃ itthiṃ etadavoca—“sādhu viramāhi, anatthaṃ kho te karissāmī”ti. Evampi vuccamānā nādiyi. Tena kho pana samayena vesāliyaṃ licchavigaṇo sannipatito hoti kenacideva karaṇīyena. Atha kho so licchavi te licchavayo etadavoca—“ekaṃ me, ayyo, itthiṃ anujānāthā”ti. “Kā nāma sā”ti? “Mayhaṃ pajāpati aticarati, taṃ ghātessāmī”ti. “Jānāhī”ti. Assosi kho sā itthī—“sāmiko kira maṃ ghātetukāmo”ti. Varabhaṇḍaṃ ādāya sāvatthiṃ gantvā titthiye upasaṅkamitvā pabbajjaṃ yāci. Titthiyā na icchiṃsu pabbājetuṃ. Bhikkhuniyo upasaṅkamitvā pabbajjaṃ yāci. Bhikkhuniyopi na icchiṃsu pabbājetuṃ. Thullanandaṃ bhikkhuniṃ upasaṅkamitvā bhaṇḍakaṃ dassetvā pabbajjaṃ yāci. Thullanandā bhikkhunī bhaṇḍakaṃ gahetvā pabbājesi.
Atha kho so licchavi taṃ itthiṃ gavesanto sāvatthiṃ gantvā bhikkhunīsu pabbajitaṃ disvāna yena rājā pasenadi kosalo tenupasaṅkami; upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavoca—“pajāpati me, deva, varabhaṇḍaṃ ādāya sāvatthiṃ anuppattā. Taṃ devo anujānātū”ti. “Tena hi, bhaṇe, vicinitvā ācikkhā”ti. “Diṭṭhā, deva, bhikkhunīsu pabbajitā”ti. “Sace, bhaṇe, bhikkhunīsu pabbajitā, na sā labbhā kiñci kātuṃ. Svākkhāto bhagavatā dhammo, caratu brahmacariyaṃ sammā dukkhassa antakiriyāyā”ti. Atha kho so licchavi ujjhāyati khiyyati vipāceti—“kathañhi nāma bhikkhuniyo coriṃ pabbājessantī”ti.
Assosuṃ kho bhikkhuniyo tassa licchavissa ujjhāyantassa khiyyantassa vipācentassa. Yā tā bhikkhuniyo appicchā … pe … tā ujjhāyanti khiyyanti vipācenti—“kathañhi nāma ayyā thullanandā coriṃ pabbājessatī”ti. Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ … pe … “saccaṃ kira, bhikkhave, thullanandā bhikkhunī coriṃ pabbājetī”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma, bhikkhave, thullanandā bhikkhunī coriṃ pabbājessati. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu—
“Yā pana bhikkhunī jānaṃ coriṃ vajjhaṃ viditaṃ anapaloketvā rājānaṃ vā saṃghaṃ vā gaṇaṃ vā pūgaṃ vā seṇiṃ vā aññatra kappā vuṭṭhāpeyya, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesan”ti. (2:10)
Yā panāti yā yādisā … pe … bhikkhunīti … pe … ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Jānāti nāma sāmaṃ vā jānāti aññe vā tassā ārocenti, sā vā āroceti.
Corī nāma yā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, esā corī nāma.
Vajjhā nāma yaṃ katvā vajjhappattā hoti.
Viditā nāma aññehi manussehi ñātā hoti “vajjhā esā”ti.
Rājā nāma yattha rājā anusāsati, rājā apaloketabbo.
Saṃgho nāma bhikkhunisaṃgho vuccati, bhikkhunisaṃgho apaloketabbo.
Gaṇo nāma yattha gaṇo anusāsati, gaṇo apaloketabbo.
Pūgo nāma yattha pūgo anusāsati, pūgo apaloketabbo.
Seṇi nāma yattha seṇi anusāsati, seṇi apaloketabbo.
Aññatra kappāti ṭhapetvā kappaṃ. Kappaṃ nāma dve kappāni—titthiyesu vā pabbajitā hoti aññāsu vā bhikkhunīsu pabbajitā. Aññatra kappā “vuṭṭhāpessāmī”ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā. Kammavācāpariyosāne upajjhāyāya āpatti saṃghādisesassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.
Ayampīti purimaṃ upādāya vuccati.
Paṭhamāpattikanti saha vatthujjhācārā āpajjati asamanubhāsanāya.
Nissāraṇīyanti saṃghamhā nissārīyati.
Saṃghādisesanti … pe … tenapi vuccati saṃghādisesoti.
Coriyā corisaññā aññatra kappā vuṭṭhāpeti, āpatti saṃghādisesassa. Coriyā vematikā aññatra kappā vuṭṭhāpeti, āpatti dukkaṭassa. Coriyā acorisaññā aññatra kappā vuṭṭhāpeti, anāpatti. Acoriyā corisaññā, āpatti dukkaṭassa. Acoriyā vematikā, āpatti dukkaṭassa. Acoriyā acorisaññā, anāpatti.
Anāpatti—ajānantī vuṭṭhāpeti, apaloketvā vuṭṭhāpeti, kappakataṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.