Theravāda Vinaya
Mahāvibhaṅga
Adhikaraṇasamatha
1. Tiṇavatthāraka
Ime kho panāyasmanto satta adhikaraṇasamathā
dhammā uddesaṃ āgacchanti.
Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṃ, yebhuyyasikā, tassapāpiyasikā, tiṇavatthārakoti. (1--7:221–227)
Uddiṭṭhā kho, āyasmanto, satta adhikaraṇasamathā dhammā. Tatthāyasmante pucchāmi—“kaccittha parisuddhā”? Dutiyampi pucchāmi—“kaccittha parisuddhā”? Tatiyampi pucchāmi—“kaccittha parisuddhā”? Parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.
Adhikaraṇasamathā niṭṭhitā.
Uddiṭṭhaṃ kho, āyasmanto, nidānaṃ; uddiṭṭhā cattāro pārājikā dhammā; uddiṭṭhā terasa saṃghādisesā dhammā; uddiṭṭhā dve aniyatā dhammā; uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā; uddiṭṭhā dvenavuti pācittiyā dhammā; uddiṭṭhā cattāro pāṭidesanīyā dhammā; uddiṭṭhā sekhiyā dhammā; uddiṭṭhā satta adhikaraṇasamathā dhammā. Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati. Tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti.