Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Ovādavagga

23. Bhik­khu­nu­passa­ya­sikkhā­pada

Tena samayena buddho bhagavā sakkesu viharati kapila­vatthus­miṃ nigrodhārāme. Tena kho pana samayena chabbaggiyā bhikkhū ­bhik­khu­nu­passa­yaṃ upasaṅkamitvā chabbaggiyā bhikkhuniyo ovadanti. Bhikkhuniyo chabbaggiyā bhikkhuniyo etadavocuṃ—“ethāyye, ovādaṃ gamissāmā”ti. “Yampi mayaṃ, ayye, gaccheyyāma ovādassa kāraṇā, ayyā chabbaggiyā idheva āgantvā amhe ovadantī”ti. Bhikkhuniyo ujjhāyanti khiyyanti vipācenti—“kathañhi nāma chabbaggiyā bhikkhū ­bhik­khu­nu­passa­yaṃ upasaṅkamitvā bhikkhuniyo ovadissantī”ti. Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma chabbaggiyā bhikkhū ­bhik­khu­nu­passa­yaṃ upasaṅkamitvā bhikkhuniyo ovadissantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, ­bhik­khu­nu­passa­yaṃ upasaṅkamitvā bhikkhuniyo ovadathā”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, ­bhik­khu­nu­passa­yaṃ upasaṅkamitvā bhikkhuniyo ovadissatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu ­bhik­khu­nu­passa­yaṃ upasaṅkamitvā bhikkhuniyo ovadeyya, pācittiyan”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena mahāpajāpati gotamī gilānā hoti. Therā bhikkhū yena mahāpajāpati gotamī tenu­pasaṅka­miṃsu; upasaṅkamitvā mahāpajāpatiṃ gotamiṃ etadavocuṃ—“kacci, gotami, khamanīyaṃ, kacci yāpanīyan”ti? “Na me, ayyā, khamanīyaṃ na yāpanīyaṃ”. “Iṅghayyā, dhammaṃ desethā”ti. “Na, bhagini, kappati ­bhik­khu­nu­passa­yaṃ upasaṅkamitvā bhikkhuniyo dhammaṃ desetun”ti kukkuccāyantā na desesuṃ. Atha kho bhagavā pubbaṇ­ha­samayaṃ nivāsetvā patta­cīvara­mādāya yena mahāpajāpati gotamī tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā mahāpajāpatiṃ gotamiṃ etadavoca—“kacci, gotami, khamanīyaṃ, kacci yāpanīyan”ti? “Pubbe me, bhante, therā bhikkhū āgantvā dhammaṃ desenti. Tena me phāsu hoti. Idāni pana—‘bhagavatā paṭikkhittan’ti, kukkuccāyantā na desenti. Tena me na phāsu hotī”ti. Atha kho bhagavā mahāpajāpatiṃ gotamiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi—“anujānāmi, bhikkhave, ­bhik­khu­nu­passa­yaṃ upasaṅkamitvā gilānaṃ bhikkhuniṃ ovadituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu ­bhik­khu­nu­passa­yaṃ upasaṅkamitvā bhikkhuniyo ovadeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānā hoti bhikkhunī—ayaṃ tattha samayo”ti. (23:72)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhik­khu­nu­passayo nāma yattha bhikkhuniyo ekarattampi vasanti.

Upasaṅkamitvāti tattha gantvā.

Bhikkhunī nāma ubhatosaṃghe upasampannā.

Ovadeyyāti aṭṭhahi garudhammehi ovadati, āpatti pācittiyassa.

Aññatra samayāti ṭhapetvā samayaṃ.

Gilānā nāma bhikkhunī na sakkoti ovādāya vā saṃvāsāya vā gantuṃ.

Upasampannāya upasam­panna­saññī ­bhik­khu­nu­passa­yaṃ upasaṅkamitvā aññatra samayā ovadati, āpatti pācittiyassa. Upasampannāya vematiko ­bhik­khu­nu­passa­yaṃ upasaṅkamitvā aññatra samayā ovadati, āpatti pācittiyassa. Upasampannāya anupa­sam­panna­saññī ­bhik­khu­nu­passa­yaṃ upasaṅkamitvā aññatra samayā ovadati, āpatti pācittiyassa.

Aññena dhammena ovadati, āpatti dukkaṭassa. Ekato­u­pasam­pannāya ovadati, āpatti dukkaṭassa. Anupa­sam­pannāya upasam­panna­saññī, āpatti dukkaṭassa. Anupa­sam­pannāya vematiko, āpatti dukkaṭassa. Anupa­sam­pannāya anupa­sam­panna­saññī, anāpatti.

Anāpatti—samaye, uddesaṃ dento, paripucchaṃ dento, “osārehi ayyā”ti vuccamāno osāreti, pañhaṃ pucchati, pañhaṃ puṭṭho katheti, aññassatthāya bhaṇantaṃ bhikkhuniyo suṇanti, sikkhamānāya sāmaṇeriyā, ummattakassa, ādi­kammi­kas­sāti.

Bhik­khu­nu­passa­ya­sikkhā­padaṃ niṭṭhitaṃ tatiyaṃ.