Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Bhojanavagga

31. Āvasa­tha­piṇḍa­sikkhā­pada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Tena kho pana samayena sāvatthiyā avidūre aññatarassa pūgassa āvasathapiṇḍo paññatto hoti. Chabbaggiyā bhikkhū pubbaṇ­ha­samayaṃ nivāsetvā patta­cīvara­mādāya sāvatthiṃ piṇḍāya pavisitvā piṇḍaṃ alabhamānā āvasathaṃ agamaṃsu. Manussā—“cirassampi bhadantā āgatā”ti sakkaccaṃ parivisiṃsu. Atha kho chabbaggiyā bhikkhū dutiyampi divasaṃ … pe … tatiyampi divasaṃ pubbaṇ­ha­samayaṃ nivāsetvā patta­cīvara­mādāya sāvatthiṃ piṇḍāya pavisitvā piṇḍaṃ alabhamānā āvasathaṃ gantvā bhuñjiṃsu. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi—“kiṃ mayaṃ karissāma ārāmaṃ gantvā. Hiyyopi idheva āgantabbaṃ bhavissatī”ti, tattheva anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjanti. Titthiyā apasakkanti. Manussā ujjhāyanti khiyyanti vipācenti—“kathañhi nāma samaṇā sakyaputtiyā anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjissanti. Nayimesaññeva āvasathapiṇḍo paññatto; sabbesaññeva āvasathapiṇḍo paññatto”ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma chabbaggiyā bhikkhū anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjissantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjathā”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjissatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Eko āvasathapiṇḍo bhuñjitabbo. Tato ce uttari bhuñjeyya, pācittiyan”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena āyasmā sāriputto kosalesu janapade sāvatthiṃ gacchanto yena aññataro āvasatho tenupasaṅkami. Manussā—“cirassampi thero āgato”ti sakkaccaṃ parivisiṃsu. Atha kho āyasmato sāriputtassa bhuttāvissa kharo ābādho uppajji, nāsakkhi tamhā āvasathā pakkamituṃ. Atha kho te manussā dutiyampi divasaṃ āyasmantaṃ sāriputtaṃ etadavocuṃ—“bhuñjatha, bhante”ti. Atha kho āyasmā sāriputto—“bhagavatā paṭikkhittaṃ anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjitun”ti kukkuccāyanto na paṭiggahesi; chinnabhatto ahosi. Atha kho āyasmā sāriputto sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi—“anujānāmi, bhikkhave, gilānena bhikkhunā anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Agilānena bhikkhunā eko āvasathapiṇḍo bhuñjitabbo. Tato ce uttari bhuñjeyya, pācittiyan”ti. (31:80)

Agilāno nāma sakkoti tamhā āvasathā pakkamituṃ.

Gilāno nāma na sakkoti tamhā āvasathā pakkamituṃ.

Āvasathapiṇḍo nāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ—sālāya vā maṇḍape vā rukkhamūle vā ajjhokāse vā anodissa yāvadattho paññatto hoti. Agilānena bhikkhunā sakiṃ bhuñjitabbo. Tato ce uttari “bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Agilāno agilānasaññī tatuttari āvasathapiṇḍaṃ bhuñjati, āpatti pācittiyassa. Agilāno vematiko tatuttari āvasathapiṇḍaṃ bhuñjati, āpatti pācittiyassa. Agilāno gilānasaññī tatuttari āvasathapiṇḍaṃ bhuñjati, āpatti pācittiyassa.

Gilāno agilānasaññī, āpatti dukkaṭassa. Gilāno vematiko āpatti dukkaṭassa. Gilāno gilānasaññī, anāpatti.

Anāpatti—gilānassa, agilāno sakiṃ bhuñjati, gacchanto, vā āgacchanto vā bhuñjati, sāmikā nimantetvā bhojenti, odissa paññatto hoti, na yāvadattho paññatto hoti, pañca bhojanāni ṭhapetvā sabbattha anāpatti, ummattakassa, ādi­kammi­kas­sāti.

Āvasa­tha­piṇḍa­sikkhā­padaṃ niṭṭhitaṃ paṭhamaṃ.