Theravāda Vinaya
Mahāvibhaṅga
Pācittiyakaṇḍa
Bhojanavagga
37. Vikālabhojanasikkhāpada
Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe giraggasamajjo hoti. Sattarasavaggiyā bhikkhū giraggasamajjaṃ dassanāya agamaṃsu. Manussā sattarasavaggiye bhikkhū passitvā nahāpetvā vilimpetvā bhojetvā khādanīyaṃ adaṃsu. Sattarasavaggiyā bhikkhū khādanīyaṃ ādāya ārāmaṃ gantvā chabbaggiye bhikkhū etadavocuṃ—“gaṇhāthāvuso, khādanīyaṃ khādathā”ti. “Kuto tumhehi, āvuso, khādanīyaṃ laddhan”ti? Sattarasavaggiyā bhikkhū chabbaggiyānaṃ bhikkhūnaṃ etamatthaṃ ārocesuṃ. “Kiṃ pana tumhe, āvuso, vikāle bhojanaṃ bhuñjathā”ti? “Evamāvuso”ti. Chabbaggiyā bhikkhū ujjhāyanti khiyyanti vipācenti—“kathañhi nāma sattarasavaggiyā bhikkhū vikāle bhojanaṃ bhuñjissantī”ti.
Atha kho chabbaggiyā bhikkhū bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma sattarasavaggiyā bhikkhū vikāle bhojanaṃ bhuñjissantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, vikāle bhojanaṃ bhuñjathā”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, vikāle bhojanaṃ bhuñjissatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Yo pana bhikkhu vikāle khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyan”ti. (37:86)
Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Vikālo nāma majjhanhike vītivatte yāva aruṇuggamanā.
Khādanīyaṃ nāma pañca bhojanāni—yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.
Bhojanīyaṃ nāma pañca bhojanāni—odano, kummāso, sattu, maccho, maṃsaṃ.
“Khādissāmi bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.
Vikāle vikālasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. Vikāle vematiko khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. Vikāle kālasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa.
Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Kāle vikālasaññī, āpatti dukkaṭassa. Kāle vematiko, āpatti dukkaṭassa. Kāle kālasaññī, anāpatti.
Anāpatti—yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati, ummattakassa, ādikammikassāti.