Theravāda Vinaya
Mahāvibhaṅga
Pācittiyakaṇḍa
Surāpānavagga
52. Aṅgulipatodakasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyaṃ bhikkhuṃ aṅgulipatodakena hāsesuṃ. So bhikkhu uttanto anassāsako kālamakāsi.
Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma chabbaggiyā bhikkhū bhikkhuṃ aṅgulipatodakena hāsessantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, bhikkhuṃ aṅgulipatodakena hāsethā”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, bhikkhuṃ aṅgulipatodakena hāsessatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Aṅgulipatodake pācittiyan”ti. (52:101)
Aṅgulipatodako nāma upasampanno upasampannaṃ hasādhippāyo kāyena kāyaṃ āmasati, āpatti pācittiyassa. Upasampanne upasampannasaññī aṅgulipatodakena hāseti, āpatti pācittiyassa. Upasampanne vematiko aṅgulipatodakena hāseti, āpatti pācittiyassa. Upasampanne anupasampannasaññī aṅgulipatodakena hāseti, āpatti pācittiyassa.
Kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.
Anupasampannaṃ kāyena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.
Anāpatti—na hasādhippāyo, sati karaṇīye āmasati, ummattakassa, ādikammikassāti.