Theravāda Vinaya
Mahāvibhaṅga
Pācittiyakaṇḍa
Surāpānavagga
55. Bhiṃsāpanasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiye bhikkhū bhiṃsāpenti. Te bhiṃsāpīyamānā rodanti. Bhikkhū evamāhaṃsu—“kissa tumhe, āvuso, rodathā”ti? “Ime, āvuso, chabbaggiyā bhikkhū amhe bhiṃsāpentī”ti.
Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma chabbaggiyā bhikkhū bhikkhuṃ bhiṃsāpessantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, bhikkhuṃ bhiṃsāpethā”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, bhikkhuṃ bhiṃsāpessatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Yo pana bhikkhu bhikkhuṃ bhiṃsāpeyya, pācittiyan”ti. (55:104)
Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Bhiṃsāpeyyāti upasampanno upasampannaṃ bhiṃsāpetukāmo rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vā upasaṃharati. Bhāyeyya vā so na vā bhāyeyya, āpatti pācittiyassa. Corakantāraṃ vā vāḷakantāraṃ vā pisācakantāraṃ vā ācikkhati. Bhāyeyya vā so na vā bhāyeyya, āpatti pācittiyassa.
Upasampanne upasampannasaññī bhiṃsāpeti, āpatti pācittiyassa. Upasampanne vematiko bhiṃsāpeti, āpatti pācittiyassa. Upasampanne anupasampannasaññī bhiṃsāpeti, āpatti pācittiyassa.
Anupasampannaṃ bhiṃsāpetukāmo rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vā upasaṃharati. Bhāyeyya vā so na vā bhāyeyya, āpatti dukkaṭassa. Corakantāraṃ vā vāḷakantāraṃ vā pisācakantāraṃ vā ācikkhati. Bhāyeyya vā so na vā bhāyeyya, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.
Anāpatti—na bhiṃsāpetukāmo rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vā upasaṃharati, corakantāraṃ vā vāḷakantāraṃ vā pisācakantāraṃ vā ācikkhati, ummattakassa, ādikammikassāti.