Theravāda Vinaya
Mahāvibhaṅga
Pācittiyakaṇḍa
Surāpānavagga
56. Jotikasikkhāpada
Tena samayena buddho bhagavā bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Tena kho pana samayena bhikkhū hemantike kāle aññataraṃ mahantaṃ susirakaṭṭhaṃ jotiṃ samādahitvā visibbesuṃ. Tasmiñca susire kaṇhasappo agginā santatto nikkhamitvā bhikkhū paripātesi. Bhikkhū tahaṃ tahaṃ upadhāviṃsu.
Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma bhikkhū jotiṃ samādahitvā visibbessantī”ti … pe … “saccaṃ kira, bhikkhave, bhikkhū jotiṃ samādahitvā visibbentī”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma te, bhikkhave, moghapurisā jotiṃ samādahitvā visibbessanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Yo pana bhikkhu visibbanāpekkho jotiṃ samādaheyya vā samādahāpeyya vā, pācittiyan”ti.
Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
Tena kho pana samayena bhikkhū gilānā honti. Gilānapucchakā bhikkhū gilāne bhikkhū etadavocuṃ—“kaccāvuso, khamanīyaṃ, kacci yāpanīyan”ti? “Pubbe mayaṃ, āvuso, jotiṃ samādahitvā visibbema; tena no phāsu hoti. Idāni pana ‘bhagavatā paṭikkhittan’ti kukkuccāyantā na visibbema, tena no na phāsu hotī”ti. Bhagavato etamatthaṃ ārocesuṃ … pe … anujānāmi, bhikkhave, gilānena bhikkhunā jotiṃ samādahitvā vā samādahāpetvā vā visibbetuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Yo pana bhikkhu agilāno visibbanāpekkho jotiṃ samādaheyya vā samādahāpeyya vā, pācittiyan”ti.
Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
Tena kho pana samayena bhikkhū padīpepi jotikepi jantāgharepi kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ … pe … anujānāmi, bhikkhave, tathārūpappaccayā jotiṃ samādahituṃ samādahāpetuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Yo pana bhikkhu agilāno visibbanāpekkho jotiṃ samādaheyya vā samādahāpeyya vā, aññatra tathārūpappaccayā, pācittiyan”ti. (56:105)
Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Agilāno nāma yassa vinā agginā phāsu hoti.
Gilāno nāma yassa vinā agginā na phāsu hoti.
Visibbanāpekkhoti tappitukāmo.
Samādaheyyāti sayaṃ samādahati, āpatti pācittiyassa.
Samādahāpeyyāti aññaṃ āṇāpeti, āpatti pācittiyassa. Sakiṃ āṇatto bahukampi samādahati, āpatti pācittiyassa.
Aññatra tathā rūpappaccayāti ṭhapetvā tathārūpappaccayaṃ.
Agilāno agilānasaññī visibbanāpekkho jotiṃ samādahati vā samādahāpeti vā, aññatra tathārūpappaccayā, āpatti pācittiyassa. Agilāno vematiko visibbanāpekkho jotiṃ samādahati vā samādahāpeti vā, aññatra tathārūpappaccayā, āpatti pācittiyassa. Agilāno gilānasaññī visibbanāpekkho jotiṃ samādahati vā samādahāpeti vā, aññatra tathārūpappaccayā, āpatti pācittiyassa.
Paṭilātaṃ ukkhipati, āpatti dukkaṭassa. Gilāno agilānasaññī, āpatti dukkaṭassa. Gilāno vematiko, āpatti dukkaṭassa. Gilāno gilānasaññī, anāpatti.
Anāpatti—gilānassa, aññena kataṃ visibbeti, vītaccitaṅgāraṃ visibbeti, padīpe jotike jantāghare tathārūpappaccayā, āpadāsu, ummattakassa, ādikammikassāti.