Theravāda Vinaya
Mahāvibhaṅga
Pācittiyakaṇḍa
Surāpānavagga
57. Nahānasikkhāpada
Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhikkhū tapode nahāyanti. Tena kho pana samayena rājā māgadho seniyo bimbisāro “sīsaṃ nahāyissāmī”ti tapodaṃ gantvā—“yāvāyyā nahāyantī”ti ekamantaṃ paṭimānesi. Bhikkhū yāva samandhakārā nahāyiṃsu. Atha kho rājā māgadho seniyo bimbisāro vikāle sīsaṃ nahāyitvā, nagaradvāre thakite bahinagare vasitvā, kālasseva asambhinnena vilepanena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ bhagavā etadavoca—“kissa tvaṃ, mahārāja, kālasseva āgato asambhinnena vilepanenā”ti? Atha kho rājā māgadho seniyo bimbisāro bhagavato etamatthaṃ ārocesi. Atha kho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā māgadho seniyo bimbisāro bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi—“saccaṃ kira, bhikkhave, bhikkhū rājānampi passitvā na mattaṃ jānitvā nahāyantī”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma te, bhikkhave, moghapurisā rājānampi passitvā na mattaṃ jānitvā nahāyissanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya, pācittiyan”ti.
Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
Tena kho pana samayena bhikkhū uṇhasamaye pariḷāhasamaye kukkuccāyantā na nahāyanti, sedagatena gattena sayanti. Cīvarampi senāsanampi dussati. Bhagavato etamatthaṃ ārocesuṃ … pe … anujānāmi, bhikkhave, uṇhasamaye pariḷāhasamaye orenaddhamāsaṃ nahāyituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccete aḍḍhateyyamāsā uṇhasamayo pariḷāhasamayo—ayaṃ tattha samayo”ti.
Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
Tena kho pana samayena bhikkhū gilānā honti. Gilānapucchakā bhikkhū gilāne bhikkhū etadavocuṃ—“kaccāvuso, khamanīyaṃ, kacci yāpanīyan”ti? “Pubbe mayaṃ, āvuso, orenaddhamāsaṃ nahāyāma, tena no phāsu hoti; idāni pana ‘bhagavatā paṭikkhittan’ti kukkuccāyantā na nahāyāma, tena no na phāsu hotī”ti. Bhagavato etamatthaṃ ārocesuṃ … pe … anujānāmi, bhikkhave, gilānena bhikkhunā orenaddhamāsaṃ nahāyituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayo, gilānasamayo—ayaṃ tattha samayo”ti.
Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
Tena kho pana samayena bhikkhū navakammaṃ katvā kukkuccāyantā na nahāyanti. Te sedagatena gattena sayanti. Cīvarampi senāsanampi dussati. Bhagavato etamatthaṃ ārocesuṃ … pe … anujānāmi, bhikkhave, kammasamaye orenaddhamāsaṃ nahāyituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayo, gilānasamayo, kammasamayo—ayaṃ tattha samayo”ti.
Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
Tena kho pana samayena bhikkhū addhānaṃ gantvā kukkuccāyantā na nahāyanti. Te sedagatena gattena sayanti. Cīvarampi senāsanampi dussati. Bhagavato etamatthaṃ ārocesuṃ … pe … anujānāmi, bhikkhave, addhānagamanasamaye orenaddhamāsaṃ nahāyituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo—ayaṃ tattha samayo”ti.
Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
Tena kho pana samayena sambahulā bhikkhū ajjhokāse cīvarakammaṃ karontā sarajena vātena okiṇṇā honti. Devo ca thokaṃ thokaṃ phusāyati. Bhikkhū kukkuccāyantā na nahāyanti, kilinnena gattena sayanti. Cīvarampi senāsanampi dussati. Bhagavato etamatthaṃ ārocesuṃ … pe … anujānāmi, bhikkhave, vātavuṭṭhisamaye orenaddhamāsaṃ nahāyituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo, vātavuṭṭhisamayo—ayaṃ tattha samayo”ti. (57:106)
Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Orenaddhamāsanti ūnakaddhamāsaṃ.
Nahāyeyyāti cuṇṇena vā mattikāya vā nahāyati, payoge payoge dukkaṭaṃ. Nahānapariyosāne, āpatti pācittiyassa.
Aññatra samayāti ṭhapetvā samayaṃ.
Uṇhasamayo nāma diyaḍḍho māso seso gimhānaṃ. Pariḷāhasamayo nāma vassānassa paṭhamo māso “iccete aḍḍhateyyamāsā uṇhasamayo pariḷāhasamayo”ti nahāyitabbaṃ.
Gilānasamayo nāma yassa vinā nahānena na phāsu hoti. Gilānasamayoti nahāyitabbaṃ.
Kammasamayo nāma antamaso pariveṇampi sammaṭṭhaṃ hoti. “Kammasamayo”ti nahāyitabbaṃ.
Addhānagamanasamayo nāma “addhayojanaṃ gacchissāmī”ti nahāyitabbaṃ, gacchantena nahāyitabbaṃ, gatena nahāyitabbaṃ.
Vātavuṭṭhisamayo nāma bhikkhū sarajena vātena okiṇṇā honti, dve vā tīṇi vā udakaphusitāni kāye patitāni honti. “Vātavuṭṭhisamayo”ti nahāyitabbaṃ.
Ūnakaddhamāse ūnakasaññī, aññatra samayā, nahāyati, āpatti pācittiyassa. Ūnakaddhamāse vematiko, aññatra samayā, nahāyati, āpatti pācittiyassa. Ūnakaddhamāse atirekasaññī, aññatra samayā, nahāyati, āpatti pācittiyassa.
Atirekaddhamāse ūnakasaññī, āpatti dukkaṭassa. Atirekaddhamāse vematiko, āpatti dukkaṭassa. Atirekaddhamāse atirekasaññī, anāpatti.
Anāpatti—samaye, addhamāsaṃ nahāyati, atirekaddhamāsaṃ nahāyati, pāraṃ gacchanto nahāyati, sabbapaccantimesu janapadesu, āpadāsu, ummattakassa, ādikammikassāti.