Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Surāpānavagga

58. Dubbaṇ­ṇa­karaṇa­sikkhā­pada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Tena kho pana samayena sambahulā bhikkhū ca paribbājakā ca sāketā sāvatthiṃ addhā­na­maggap­paṭi­pannā honti. Antarāmagge corā nikkhamitvā te acchindiṃsu. Sāvatthiyā rājabhaṭā nikkhamitvā te core sabhaṇḍe gahetvā bhikkhūnaṃ santike dūtaṃ pāhesuṃ—“āgacchantu, bhadantā, sakaṃ sakaṃ cīvaraṃ sañjānitvā gaṇhantū”ti. Bhikkhū na sañjānanti. Te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma bhadantā attano attano cīvaraṃ na sañjānissantī”ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhūnaṃ tadanuc­chavi­kaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi—“tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca— saṃgha­suṭṭhu­tāya, saṃ­ghaphāsu­tāya … pe … sad­dhammaṭ­ṭhitiyā, vina­yā­nugga­hāya. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Navaṃ pana bhikkhunā cīvaralābhena tiṇṇaṃ dubbaṇ­ṇa­karaṇā­naṃ aññataraṃ dubbaṇ­ṇa­karaṇaṃ ādātabbaṃ—nīlaṃ vā kaddamaṃ vā kāḷasāmaṃ vā. Anādā ce bhikkhu tiṇṇaṃ dubbaṇ­ṇa­karaṇā­naṃ aññataraṃ dubbaṇ­ṇa­karaṇaṃ navaṃ cīvaraṃ paribhuñjeyya, pācittiyan”ti. (58:107)

Navaṃ nāma akatakappaṃ vuccati.

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ.

Tiṇṇaṃ dubbaṇ­ṇa­karaṇā­naṃ aññataraṃ dubbaṇ­ṇa­karaṇaṃ ādātabbanti antamaso kusaggenapi ādātabbaṃ.

Nīlaṃ nāma dve nīlāni—kaṃsanīlaṃ, palāsanīlaṃ.

Kaddamo nāma odako vuccati.

Kāḷasāmaṃ nāma yaṃ kiñci kāḷasāmakaṃ.

Anādā ce bhikkhu tiṇṇaṃ dubbaṇ­ṇa­karaṇā­naṃ aññataraṃ dubbaṇ­ṇa­karaṇanti antamaso kusaggenapi anādiyitvā tiṇṇaṃ dubbaṇ­ṇa­karaṇā­naṃ aññataraṃ dubbaṇ­ṇa­karaṇaṃ navaṃ cīvaraṃ paribhuñjati, āpatti pācittiyassa.

Anādinne anādinnasaññī paribhuñjati, āpatti pācittiyassa. Anādinne vematiko paribhuñjati, āpatti pācittiyassa. Anādinne ādinnasaññī paribhuñjati, āpatti pācittiyassa.

Ādinne anādinnasaññī, āpatti dukkaṭassa. Ādinne vematiko, āpatti dukkaṭassa. Ādinne ādinnasaññī, anāpatti.

Anāpatti—ādiyitvā paribhuñjati, kappo naṭṭho hoti, kappakatokāso jiṇṇo hoti, kappakatena akappakataṃ saṃsibbitaṃ hoti, aggaḷe anuvāte paribhaṇḍe, ummattakassa, ādi­kammi­kas­sāti.

Dubbaṇ­ṇa­karaṇa­sikkhā­padaṃ niṭṭhitaṃ aṭṭhamaṃ.