Theravāda Vinaya
Mahāvibhaṅga
Pācittiyakaṇḍa
Surāpānavagga
58. Dubbaṇṇakaraṇasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhū ca paribbājakā ca sāketā sāvatthiṃ addhānamaggappaṭipannā honti. Antarāmagge corā nikkhamitvā te acchindiṃsu. Sāvatthiyā rājabhaṭā nikkhamitvā te core sabhaṇḍe gahetvā bhikkhūnaṃ santike dūtaṃ pāhesuṃ—“āgacchantu, bhadantā, sakaṃ sakaṃ cīvaraṃ sañjānitvā gaṇhantū”ti. Bhikkhū na sañjānanti. Te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma bhadantā attano attano cīvaraṃ na sañjānissantī”ti.
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi—“tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca— saṃghasuṭṭhutāya, saṃghaphāsutāya … pe … saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Navaṃ pana bhikkhunā cīvaralābhena tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabbaṃ—nīlaṃ vā kaddamaṃ vā kāḷasāmaṃ vā. Anādā ce bhikkhu tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjeyya, pācittiyan”ti. (58:107)
Navaṃ nāma akatakappaṃ vuccati.
Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ.
Tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabbanti antamaso kusaggenapi ādātabbaṃ.
Nīlaṃ nāma dve nīlāni—kaṃsanīlaṃ, palāsanīlaṃ.
Kāḷasāmaṃ nāma yaṃ kiñci kāḷasāmakaṃ.
Anādā ce bhikkhu tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇanti antamaso kusaggenapi anādiyitvā tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjati, āpatti pācittiyassa.
Anādinne anādinnasaññī paribhuñjati, āpatti pācittiyassa. Anādinne vematiko paribhuñjati, āpatti pācittiyassa. Anādinne ādinnasaññī paribhuñjati, āpatti pācittiyassa.
Ādinne anādinnasaññī, āpatti dukkaṭassa. Ādinne vematiko, āpatti dukkaṭassa. Ādinne ādinnasaññī, anāpatti.
Anāpatti—ādiyitvā paribhuñjati, kappo naṭṭho hoti, kappakatokāso jiṇṇo hoti, kappakatena akappakataṃ saṃsibbitaṃ hoti, aggaḷe anuvāte paribhaṇḍe, ummattakassa, ādikammikassāti.