Theravāda Vinaya
Mahāvibhaṅga
Pācittiyakaṇḍa
Surāpānavagga
59. Vikappanasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto bhātuno saddhivihārikassa bhikkhuno sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ paribhuñjati. Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi—“ayaṃ, āvuso, āyasmā upanando sakyaputto mayhaṃ cīvaraṃ sāmaṃ vikappetvā appaccuddhāraṇaṃ paribhuñjatī”ti.
Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma āyasmā upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ paribhuñjissatī”ti … pe … “saccaṃ kira tvaṃ, upananda, bhikkhussa sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ paribhuñjasī”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, bhikkhussa sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ paribhuñjissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Yo pana bhikkhu bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ paribhuñjeyya, pācittiyan”ti. (59:108)
Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Bhikkhussāti aññassa bhikkhussa.
Bhikkhunī nāma ubhatosaṃghe upasampannā.
Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā.
Sāmaṇero nāma dasasikkhāpadiko.
Sāmaṇerī nāma dasasikkhāpadikā.
Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.
Vikappanā nāma dve vikappanā—sammukhāvikappanā ca parammukhāvikappanā ca.
Sammukhāvikappanā nāma “imaṃ cīvaraṃ tuyhaṃ vikappemi itthannāmassa vā”ti.
Parammukhāvikappanā nāma “imaṃ cīvaraṃ vikappanatthāya tuyhaṃ dammī”ti. Tena vattabbo—“ko te mitto vā sandiṭṭho vā”ti? “Itthannāmo ca itthannāmo cā”ti. Tena vattabbo— “ahaṃ tesaṃ dammi, tesaṃ santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī”ti.
Appaccuddhāraṇaṃ nāma tassa vā adinnaṃ, tassa vā avissasanto paribhuñjati, āpatti pācittiyassa.
Appaccuddhāraṇe appaccuddhāraṇasaññī paribhuñjati, āpatti pācittiyassa. Appaccuddhāraṇe vematiko paribhuñjati, āpatti pācittiyassa. Appaccuddhāraṇe appaccuddhāraṇasaññī paribhuñjati, āpatti pācittiyassa.
Adhiṭṭheti vā vissajjeti vā, āpatti dukkaṭassa. Paccuddhāraṇe appaccuddhāraṇasaññī, āpatti dukkaṭassa. Paccuddhāraṇe vematiko, āpatti dukkaṭassa. Paccuddhāraṇe paccuddhāraṇasaññī, anāpatti.
Anāpatti—so vā deti, tassa vā vissasanto paribhuñjati, ummattakassa, ādikammikassāti.