Theravāda Vinaya
Mahāvibhaṅga
Pācittiyakaṇḍa
Surāpānavagga
60. Cīvaraapanidhānasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sattarasavaggiyā bhikkhū asannihitaparikkhārā honti. Chabbaggiyā bhikkhū sattarasavaggiyānaṃ bhikkhūnaṃ pattampi cīvarampi apanidhenti. Sattarasavaggiyā bhikkhū chabbaggiye bhikkhū etadavocuṃ— “dethāvuso, amhākaṃ pattampi cīvarampī”ti. Chabbaggiyā bhikkhū hasanti, te rodanti. Bhikkhū evamāhaṃsu—“kissa tumhe, āvuso, rodathā”ti? “Ime, āvuso, chabbaggiyā bhikkhū amhākaṃ pattampi cīvarampi apanidhentī”ti.
Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma chabbaggiyā bhikkhū bhikkhūnaṃ pattampi cīvarampi apanidhessantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, bhikkhūnaṃ pattampi cīvarampi apanidhethā”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, bhikkhūnaṃ pattampi cīvarampi apanidhessatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Yo pana bhikkhu bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheyya vā apanidhāpeyya vā, antamaso hasāpekkhopi, pācittiyan”ti. (60:109)
Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Bhikkhussāti aññassa bhikkhussa.
Patto nāma dve pattā—ayopatto, mattikāpatto.
Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ, vikappanupagaṃ pacchimaṃ.
Nisīdanaṃ nāma sadasaṃ vuccati.
Sūcigharaṃ nāma sasūcikaṃ vā asūcikaṃ vā.
Kāyabandhanaṃ nāma dve kāyabandhanāni—paṭṭikā, sūkarantakaṃ.
Apanidheyya vāti sayaṃ apanidheti, āpatti pācittiyassa.
Apanidhāpeyya vāti aññaṃ āṇāpesi, āpatti pācittiyassa. Sakiṃ āṇatto bahukampi apanidheti, āpatti pācittiyassa.
Antamaso hasāpekkhopīti kīḷādhippāyo.
Upasampanne upasampannasaññī pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheti vā apanidhāpeti vā, antamaso hasāpekkhopi, āpatti pācittiyassa. Upasampanne vematiko … pe … upasampanne anupasampannasaññī pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheti vā apanidhāpeti vā, antamaso hasāpekkhopi, āpatti pācittiyassa.
Aññaṃ parikkhāraṃ apanidheti vā apanidhāpeti vā, antamaso hasāpekkhopi, āpatti dukkaṭassa. Anupasampannassa pattaṃ vā cīvaraṃ vā aññaṃ vā parikkhāraṃ apanidheti vā apanidhāpeti vā, antamaso hasāpekkhopi, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.
Anāpatti—nahasādhippāyo, dunnikkhittaṃ paṭisāmeti, “dhammiṃ kathaṃ katvā dassāmī”ti paṭisāmeti, ummattakassa, ādikammikassāti.
Cīvaraapanidhānasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.
Surāpānavaggo chaṭṭho.
Surā aṅguli hāso ca,
anādariyañca bhiṃsanaṃ;
Jotinahānadubbaṇṇaṃ,
sāmaṃ apanidhena cāti.