Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Surāpānavagga

60. Cīvara­apa­nidhā­na­sikkhā­pada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Tena kho pana samayena satta­rasa­vaggiyā bhikkhū asanni­hita­parik­khārā honti. Chabbaggiyā bhikkhū satta­rasa­vaggi­yā­naṃ bhikkhūnaṃ pattampi cīvarampi apanidhenti. Satta­rasa­vaggiyā bhikkhū chabbaggiye bhikkhū etadavocuṃ— “dethāvuso, amhākaṃ pattampi cīvarampī”ti. Chabbaggiyā bhikkhū hasanti, te rodanti. Bhikkhū evamāhaṃsu—“kissa tumhe, āvuso, rodathā”ti? “Ime, āvuso, chabbaggiyā bhikkhū amhākaṃ pattampi cīvarampi apanidhentī”ti.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma chabbaggiyā bhikkhū bhikkhūnaṃ pattampi cīvarampi apanidhessantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, bhikkhūnaṃ pattampi cīvarampi apanidhethā”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, bhikkhūnaṃ pattampi cīvarampi apanidhessatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheyya vā apanidhāpeyya vā, antamaso hasāpekkhopi, pācittiyan”ti. (60:109)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhussāti aññassa bhikkhussa.

Patto nāma dve pattā—ayopatto, mattikāpatto.

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ, vikappanupagaṃ pacchimaṃ.

Nisīdanaṃ nāma sadasaṃ vuccati.

Sūcigharaṃ nāma sasūcikaṃ vā asūcikaṃ vā.

Kāyabandhanaṃ nāma dve kāyabandhanāni—paṭṭikā, sūkarantakaṃ.

Apanidheyya vāti sayaṃ apanidheti, āpatti pācittiyassa.

Apanidhāpeyya vāti aññaṃ āṇāpesi, āpatti pācittiyassa. Sakiṃ āṇatto bahukampi apanidheti, āpatti pācittiyassa.

Antamaso hasāpekkhopīti kīḷādhippāyo.

Upasampanne upasam­panna­saññī pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheti vā apanidhāpeti vā, antamaso hasāpekkhopi, āpatti pācittiyassa. Upasampanne vematiko … pe … upasampanne anupa­sam­panna­saññī pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheti vā apanidhāpeti vā, antamaso hasāpekkhopi, āpatti pācittiyassa.

Aññaṃ parikkhāraṃ apanidheti vā apanidhāpeti vā, antamaso hasāpekkhopi, āpatti dukkaṭassa. Anupa­sam­pannassa pattaṃ vā cīvaraṃ vā aññaṃ vā parikkhāraṃ apanidheti vā apanidhāpeti vā, antamaso hasāpekkhopi, āpatti dukkaṭassa. Anupasampanne upasam­panna­saññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupa­sam­panna­saññī, āpatti dukkaṭassa.

Anāpatti—nahasādhippāyo, dunnikkhittaṃ paṭisāmeti, “dhammiṃ kathaṃ katvā dassāmī”ti paṭisāmeti, ummattakassa, ādi­kammi­kas­sāti.

Cīvara­apa­nidhā­na­sikkhā­padaṃ niṭṭhitaṃ dasamaṃ.
Surāpānavaggo chaṭṭho.

Tassuddānaṃ

Surā aṅguli hāso ca,
anādariyañca bhiṃsanaṃ;
Joti­nahā­na­dubbaṇ­ṇaṃ,
sāmaṃ apanidhena cāti.