Theravāda Vinaya
Mahāvibhaṅga
Pācittiyakaṇḍa
Sappāṇakavagga
63. Ukkoṭanasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭenti—“akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammaṃ anihataṃ dunnihataṃ puna nihanitabban”ti.
Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma chabbaggiyā bhikkhū jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭessantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭethā”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭessatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Yo pana bhikkhu jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭeyya, pācittiyan”ti. (63:112)
Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Jānāti nāma sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā āroceti.
Yathādhammaṃ nāma dhammena vinayena satthusāsanena kataṃ, etaṃ yathādhammaṃ nāma.
Adhikaraṇaṃ nāma cattāri adhikaraṇāni—vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ.
Punakammāya ukkoṭeyyāti “akataṃ kammaṃ dukkaṭaṃ kammaṃ punakātabbaṃ kammaṃ anihataṃ dunnihataṃ puna nihanitabban”ti ukkoṭeti, āpatti pācittiyassa.
Dhammakamme dhammakammasaññī ukkoṭeti, āpatti pācittiyassa. Dhammakamme vematiko ukkoṭeti, āpatti dukkaṭassa. Dhammakamme adhammakammasaññī ukkoṭeti, anāpatti. Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, anāpatti.
Anāpatti—“adhammena vā vaggena vā na kammārahassa vā kammaṃ katan”ti jānanto ukkoṭeti, ummattakassa, ādikammikassāti.