Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Sappāṇakavagga

63. Ukko­ṭana­sikkhā­pada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū jānaṃ yathādhammaṃ niha­tādhika­ra­ṇaṃ punakammāya ukkoṭenti—“akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammaṃ anihataṃ dunnihataṃ puna nihanitabban”ti.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma chabbaggiyā bhikkhū jānaṃ yathādhammaṃ niha­tādhika­ra­ṇaṃ punakammāya ukkoṭessantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, jānaṃ yathādhammaṃ niha­tādhika­ra­ṇaṃ punakammāya ukkoṭethā”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, jānaṃ yathādhammaṃ niha­tādhika­ra­ṇaṃ punakammāya ukkoṭessatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu jānaṃ yathādhammaṃ niha­tādhika­ra­ṇaṃ punakammāya ukkoṭeyya, pācittiyan”ti. (63:112)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Jānāti nāma sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā āroceti.

Yathādhammaṃ nāma dhammena vinayena satthusāsanena kataṃ, etaṃ yathādhammaṃ nāma.

Adhikaraṇaṃ nāma cattāri adhikaraṇāni—vivā­dādhika­ra­ṇaṃ, anuvā­dādhika­ra­ṇaṃ, āpat­tādhika­ra­ṇaṃ, kic­cādhika­ra­ṇaṃ.

Punakammāya ukkoṭeyyāti “akataṃ kammaṃ dukkaṭaṃ kammaṃ punakātabbaṃ kammaṃ anihataṃ dunnihataṃ puna nihanitabban”ti ukkoṭeti, āpatti pācittiyassa.

Dhammakamme dhamma­kamma­saññī ukkoṭeti, āpatti pācittiyassa. Dhammakamme vematiko ukkoṭeti, āpatti dukkaṭassa. Dhammakamme adhamma­kamma­saññī ukkoṭeti, anāpatti. Adhammakamme dhamma­kamma­saññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhamma­kamma­saññī, anāpatti.

Anāpatti—“adhammena vā vaggena vā na kammārahassa vā kammaṃ katan”ti jānanto ukkoṭeti, ummattakassa, ādi­kammi­kas­sāti.

Ukko­ṭana­sikkhā­padaṃ niṭṭhitaṃ tatiyaṃ.