Theravāda Vinaya
Mahāvibhaṅga
Pācittiyakaṇḍa
Sahadhammikavagga
73. Mohanasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū anācāraṃ ācaritvā “aññāṇakena āpannāti jānantū”ti pātimokkhe uddissamāne evaṃ vadanti—“idāneva kho mayaṃ jānāma, ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī”ti.
Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma chabbaggiyā bhikkhū pātimokkhe uddissamāne evaṃ vakkhanti—‘idāneva kho mayaṃ jānāma, ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī’”ti … pe … “saccaṃ kira tumhe, bhikkhave, pātimokkhe uddissamāne evaṃ vadetha—‘idāneva kho mayaṃ jānāma, ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī’”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, pātimokkhe uddissamāne evaṃ vakkhatha—‘idāneva kho mayaṃ jānāma, ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī’ti. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Yo pana bhikkhu anvaddhamāsaṃ pātimokkhe uddissamāne evaṃ vadeyya—‘idāneva kho ahaṃ jānāmi, ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī’ti. Tañce bhikkhuṃ aññe bhikkhū jāneyyuṃ nisinnapubbaṃ iminā bhikkhunā dvattikkhattuṃ pātimokkhe uddissamāne, ko pana vādo bhiyyo, na ca tassa bhikkhuno aññāṇakena mutti atthi, yañca tattha āpattiṃ āpanno tañca yathādhammo kāretabbo, uttari cassa moho āropetabbo—‘tassa te, āvuso, alābhā, tassa te dulladdhaṃ, yaṃ tvaṃ pātimokkhe uddissamāne na sādhukaṃ aṭṭhiṃ katvā manasi karosī’ti. Idaṃ tasmiṃ mohanake pācittiyan”ti. (73:122)
Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Anvaddhamāsanti anuposathikaṃ.
Pātimokkhe uddissamāneti uddisante.
Evaṃ vadeyyāti anācāraṃ ācaritvā—“aññāṇakena āpannoti jānantū”ti pātimokkhe uddissamāne evaṃ vadeti—“idāneva kho ahaṃ jānāmi, ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī”ti, āpatti dukkaṭassa.
Tañce mohetukāmaṃ bhikkhuṃ aññe bhikkhū jāneyyuṃ nisinnapubbaṃ iminā bhikkhunā dvattikkhattuṃ pātimokkhe uddissamāne, ko pana vādo bhiyyo, na ca tassa bhikkhuno aññāṇakena mutti atthi, yañca tattha āpattiṃ āpanno, tañca yathādhammo kāretabbo, uttari cassa moho āropetabbo. “Evañca pana, bhikkhave, āropetabbo. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo bhikkhu pātimokkhe uddissamāne na sādhukaṃ aṭṭhiṃ katvā manasi karoti. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmassa bhikkhuno mohaṃ āropeyya. Esā ñatti.
Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo bhikkhu pātimokkhe uddissamāne na sādhukaṃ aṭṭhiṃ katvā manasi karoti. Saṃgho itthannāmassa bhikkhuno mohaṃ āropeti. Yassāyasmato khamati itthannāmassa bhikkhuno mohassa āropanā, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Āropito saṃghena itthannāmassa bhikkhuno moho. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.
Anāropite mohe moheti, āpatti dukkaṭassa. Āropite mohe moheti, āpatti pācittiyassa.
Dhammakamme dhammakammasaññī moheti, āpatti pācittiyassa. Dhammakamme vematiko moheti, āpatti pācittiyassa. Dhammakamme adhammakammasaññī moheti, āpatti pācittiyassa.
Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.
Anāpatti—na vitthārena sutaṃ hoti, ūnakadvattikkhattuṃ vitthārena sutaṃ hoti, na mohetukāmassa, ummattakassa, ādikammikassāti.