Theravāda Vinaya
Mahāvibhaṅga
Pācittiyakaṇḍa
Sahadhammikavagga
74. Pahārasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kupitā anattamanā sattarasavaggiyānaṃ bhikkhūnaṃ pahāraṃ denti. Te rodanti. Bhikkhū evamāhaṃsu— “kissa tumhe, āvuso, rodathā”ti? “Ime, āvuso, chabbaggiyā bhikkhū kupitā anattamanā amhākaṃ pahāraṃ dentī”ti.
Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma chabbaggiyā bhikkhū kupitā anattamanā bhikkhūnaṃ pahāraṃ dassantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, kupitā anattamanā bhikkhūnaṃ pahāraṃ dethā”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, kupitā anattamanā bhikkhūnaṃ pahāraṃ dassatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Yo pana bhikkhu bhikkhussa kupito anattamano pahāraṃ dadeyya, pācittiyan”ti. (74:123)
Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Bhikkhussāti aññassa bhikkhussa.
Kupito anattamanoti anabhiraddho āhatacitto khilajāto.
Pahāraṃ dadeyyāti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā antamaso uppalapattenapi pahāraṃ deti, āpatti pācittiyassa.
Upasampanne upasampannasaññī kupito anattamano pahāraṃ deti, āpatti pācittiyassa. Upasampanne vematiko kupito anattamano pahāraṃ deti, āpatti pācittiyassa. Upasampanne anupasampannasaññī kupito anattamano pahāraṃ deti, āpatti pācittiyassa.
Anupasampannassa kupito anattamano pahāraṃ deti, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.
Anāpatti—kenaci viheṭhīyamāno mokkhādhippāyo pahāraṃ deti, ummattakassa, ādikammikassāti.