Theravāda Vinaya
Mahāvibhaṅga
Pācittiyakaṇḍa
Sahadhammikavagga
81. Dubbalasikkhāpada
Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā dabbo mallaputto saṃghassa senāsanañca paññapeti bhattāni ca uddisati. So cāyasmā dubbalacīvaro hoti. Tena kho pana samayena saṃghassa ekaṃ cīvaraṃ uppannaṃ hoti. Atha kho saṃgho taṃ cīvaraṃ āyasmato dabbassa mallaputtassa adāsi. Chabbaggiyā bhikkhū ujjhāyanti khiyyanti vipācenti—“yathāsanthutaṃ bhikkhū saṃghikaṃ lābhaṃ pariṇāmentī”ti.
Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma chabbaggiyā bhikkhū samaggena saṃghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjissantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, samaggena saṃghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjathā”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, samaggena saṃghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjissatha. Netaṃ, moghapurisā, appasannānaṃ, vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Yo pana bhikkhu samaggena saṃghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjeyya ‘yathāsanthutaṃ bhikkhū saṃghikaṃ lābhaṃ pariṇāmentī’ti, pācittiyan”ti. (81:130)
Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Samaggo nāma saṃgho samānasaṃvāsako samānasīmāyaṃ ṭhito.
Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.
Yathāsanthutaṃ nāma yathāmittatā yathāsandiṭṭhatā yathāsambhattatā yathāsamānupajjhāyakatā yathāsamānācariyakatā.
Saṃghikaṃ nāma saṃghassa dinnaṃ hoti pariccattaṃ.
Lābho nāma cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā, antamaso cuṇṇapiṇḍopi, dantakaṭṭhampi, dasikasuttampi.
Pacchā khīyanadhammaṃ āpajjeyyāti upasampannassa saṃghena sammatassa senāsanapaññāpakassa vā bhattuddesakassa vā yāgubhājakassa vā phalabhājakassa vā khajjabhājakassa vā appamattakavissajjakassa vā cīvaraṃ dinne khiyyati, āpatti pācittiyassa.
Dhammakamme dhammakammasaññī cīvaraṃ dinne khiyyati, āpatti pācittiyassa. Dhammakamme vematiko cīvaraṃ dinne khiyyati, āpatti pācittiyassa. Dhammakamme adhammakammasaññī cīvaraṃ dinne khiyyati, āpatti pācittiyassa.
Aññaṃ parikkhāraṃ dinne khiyyati, āpatti dukkaṭassa. Upasampannassa saṃghena asammatassa senāsanapaññāpakassa vā bhattuddesakassa vā yāgubhājakassa vā phalabhājakassa vā khajjabhājakassa vā appamattakavissajjakassa vā cīvaraṃ vā aññaṃ vā parikkhāraṃ dinne khiyyati, āpatti dukkaṭassa. Anupasampannassa saṃghena sammatassa vā asammatassa vā senāsanapaññāpakassa vā bhattuddesakassa vā yāgubhājakassa vā phalabhājakassa vā khajjabhājakassa vā appamattakavissajjakassa vā cīvaraṃ vā aññaṃ vā parikkhāraṃ dinne khiyyati, āpatti dukkaṭassa. Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, anāpatti.
Anāpatti—pakatiyā chandā dosā mohā bhayā karontaṃ “kvattho tassa dinnena laddhāpi vinipātessati na sammā upanessatī”ti khiyyati, ummattakassa, ādikammikassāti.