Theravāda Vinaya
Mahāvibhaṅga
Sekhiyakaṇḍa
Parimaṇḍalavagga
1. Parimaṇḍalasikkhāpada
Ime kho panāyasmanto sekhiyā
dhammā uddesaṃ āgacchanti.
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū puratopi pacchatopi olambentā nivāsenti. Manussā ujjhāyanti khiyyanti vipācenti—“kathañhi nāma samaṇā sakyaputtiyā puratopi pacchatopi olambentā nivāsessanti, seyyathāpi gihī kāmabhogino”ti.
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma chabbaggiyā bhikkhū puratopi pacchatopi olambentā nivāsessantī”ti.
Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi—“saccaṃ kira tumhe, bhikkhave, puratopi pacchatopi olambentā nivāsethā”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, puratopi pacchatopi olambentā nivāsessatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā”ti. (1:146)
Parimaṇḍalaṃ nivāsetabbaṃ nābhimaṇḍalaṃ jāṇumaṇḍalaṃ paṭicchādentena. Yo anādariyaṃ paṭicca purato vā pacchato vā olambento nivāseti, āpatti dukkaṭassa.
Anāpatti—asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa, ādikammikassāti.