Theravāda Vinaya
Mahāvibhaṅga
Sekhiyakaṇḍa
Ujjagghikavagga
13. Uccasaddasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū uccāsaddaṃ mahāsaddaṃ karontā antaraghare gacchanti … pe ….
“Appasaddo antaraghare gamissāmīti sikkhā karaṇīyā”ti. (13:158)
Appasaddena antaraghare gantabbaṃ. Yo anādariyaṃ paṭicca uccāsaddaṃ mahāsaddaṃ karonto antaraghare gacchati, āpatti dukkaṭassa.
Anāpatti—asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa, ādikammikassāti.