Theravāda Vinaya
Mahāvibhaṅga
Sekhiyakaṇḍa
Parimaṇḍalavagga
2. Dutiyaparimaṇḍalasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū puratopi pacchatopi olambentā pārupanti … pe ….
“Parimaṇḍalaṃ pārupissāmīti sikkhā karaṇīyā”ti. (2:147)
Parimaṇḍalaṃ pārupitabbaṃ ubho kaṇṇe samaṃ katvā. Yo anādariyaṃ paṭicca purato vā pacchato vā olambento pārupati, āpatti dukkaṭassa.
Anāpatti—asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa, ādikammikassāti.