Theravāda Vinaya
Mahāvibhaṅga
Sekhiyakaṇḍa
Ujjagghikavagga
20. Dutiyasīsappacālakasikkhāpada
Tena—samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sīsappacālakaṃ antaraghare nisīdanti sīsaṃ olambentā … pe ….
“Na sīsappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā”ti. (20:165)
Na sīsappacālakaṃ antaraghare nisīditabbaṃ. Sīsaṃ paggahetvā nisīditabbaṃ. Yo anādariyaṃ paṭicca sīsappacālakaṃ antaraghare nisīdati sīsaṃ olambento, āpatti dukkaṭassa.
Anāpatti—asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.