Theravāda Vinaya
Mahāvibhaṅga
Sekhiyakaṇḍa
Khambhakatavagga
22. Dutiyakhambhakatasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū khambhakatā antaraghare nisīdanti … pe ….
“Na khambhakato antaraghare nisīdissāmīti sikkhā karaṇīyā”ti. (22:167)
Na khambhakatena antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca ekato vā ubhato vā khambhaṃ katvā antaraghare nisīdati, āpatti dukkaṭassa.
Anāpatti—asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.