Theravāda Vinaya
Mahāvibhaṅga
Sekhiyakaṇḍa
Sakkaccavagga
35. Thūpakatasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū thūpakato omadditvā piṇḍapātaṃ bhuñjanti … pe ….
“Na thūpakato omadditvā piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā”ti. (35:180)
Na thūpakato omadditvā piṇḍapāto bhuñjitabbo. Yo anādariyaṃ paṭicca thūpakato omadditvā piṇḍapātaṃ bhuñjati āpatti dukkaṭassa.
Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, parittake sese ekato saṅkaḍḍhitvā omadditvā bhuñjati, āpadāsu, ummattakassa, ādikammikassāti.