Theravāda Vinaya
Mahāvibhaṅga
Sekhiyakaṇḍa
Sakkaccavagga
38. Ujjhānasaññīsikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū ujjhānasaññī paresaṃ pattaṃ olokenti … pe ….
“Na ujjhānasaññī paresaṃ pattaṃ olokessāmīti sikkhā karaṇīyā”ti. (38:183)
Na ujjhānasaññinā paresaṃ patto oloketabbo. Yo anādariyaṃ paṭicca ujjhānasaññī paresaṃ pattaṃ oloketi, āpatti dukkaṭassa.
Anāpatti— asañcicca, assatiyā, ajānantassa, “dassāmī”ti vā “dāpessāmī”ti vā oloketi, na ujjhānasaññissa, āpadāsu, ummattakassa, ādikammikassāti.