Theravāda Vinaya
Mahāvibhaṅga
Sekhiyakaṇḍa
Kabaḷavagga
48. Sitthāvakārakasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sitthāvakārakaṃ bhuñjanti … pe … .
“Na sitthāvakārakaṃ bhuñjissāmīti sikkhā karaṇīyā”ti. (48:193)
Na sitthāvakārakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca sitthāvakārakaṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, kacavaraṃ chaḍḍento sitthaṃ chaḍḍayati, āpadāsu, ummattakassa, ādikammikassāti.