Theravāda Vinaya
Mahāvibhaṅga
Sekhiyakaṇḍa
Surusuruvagga
55. Sāmisasikkhāpada
Tena samayena buddho bhagavā bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Tena kho pana samayena bhikkhū kokanade pāsāde sāmisena hatthena pānīyathālakaṃ paṭiggaṇhanti. Manussā ujjhāyanti khiyyanti vipācenti— “kathañhi nāma samaṇā sakyaputtiyā sāmisena hatthena pānīyathālakaṃ paṭiggahessanti, seyyathāpi gihī kāmabhogino”ti.
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma bhikkhū sāmisena hatthena pānīyathālakaṃ paṭiggahessantī”ti … pe … “saccaṃ kira, bhikkhave, bhikkhū sāmisena hatthena pānīyathālakaṃ paṭiggaṇhantī”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma te, bhikkhave, moghapurisā sāmisena hatthena pānīyathālakaṃ paṭiggahessanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Na sāmisena hatthena pānīyathālakaṃ paṭiggahessāmīti sikkhā karaṇīyā”ti. (55:200)
Na sāmisena hatthena pānīyathālako paṭiggahetabbo. Yo anādariyaṃ paṭicca sāmisena hatthena pānīyathālakaṃ paṭiggaṇhāti, āpatti dukkaṭassa.
Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, “dhovissāmī”ti vā “dhovāpessāmī”ti vā paṭiggaṇhāti, āpadāsu, ummattakassa, ādikammikassāti.