Theravāda Vinaya
Mahāvibhaṅga
Sekhiyakaṇḍa
Pādukavagga
67. Oguṇṭhitasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū oguṇṭhitasīsassa dhammaṃ desenti … pe ….
“Na oguṇṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā”ti. (67:212)
Oguṇṭhitasīso nāma sasīsaṃ pāruto vuccati.
Na oguṇṭhitasīsassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca oguṇṭhitasīsassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
Anāpatti—asañcicca, assatiyā, ajānantassa, gilānassa, sīsaṃ vivarāpetvā deseti, āpadāsu, ummattakassa, ādikammikassāti.