Theravāda Vinaya
Mahāvibhaṅga
Sekhiyakaṇḍa
Parimaṇḍalavagga
8. Dutiyaokkhittacakkhusikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā antaraghare nisīdanti … pe ….
“Okkhittacakkhu antaraghare nisīdissāmīti sikkhā karaṇīyā”ti. (8:153)
Okkhittacakkhunā antaraghare nisīditabbaṃ yugamattaṃ pekkhantena. Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento antaraghare nisīdati, āpatti dukkaṭassa.
Anāpatti—asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa, ādikammikassāti.