Theravāda Vinaya
Mahāvibhaṅga
Saṃghādisesakaṇḍa
13. Kuladūsakasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā honti alajjino pāpabhikkhū. Te evarūpaṃ anācāraṃ ācaranti—mālāvacchaṃ ropentipi ropāpentipi, siñcantipi siñcāpentipi, ocinantipi ocināpentipi, ganthentipi ganthāpentipi, ekatovaṇṭikamālaṃ karontipi kārāpentipi, ubhatovaṇṭikamālaṃ karontipi kārāpentipi, mañjarikaṃ karontipi kārāpentipi, vidhūtikaṃ karontipi kārāpentipi, vaṭaṃsakaṃ karontipi kārāpentipi, āveḷaṃ karontipi kārāpentipi, uracchadaṃ karontipi kārāpentipi. Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ harantipi harāpentipi, ubhatovaṇṭikamālaṃ harantipi harāpentipi, mañjarikaṃ harantipi harāpentipi, vidhūtikaṃ harantipi harāpentipi, vaṭaṃsakaṃ harantipi harāpentipi, āveḷaṃ harantipi harāpentipi, uracchadaṃ harantipi harāpentipi. Te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi bhuñjanti, ekathālakepi pivanti, ekāsanepi nisīdanti, ekamañcepi tuvaṭṭenti, ekattharaṇāpi tuvaṭṭenti, ekapāvuraṇāpi tuvaṭṭenti, ekattharaṇapāvuraṇāpi tuvaṭṭenti, vikālepi bhuñjanti, majjampi pivanti, mālāgandhavilepanampi dhārenti, naccantipi gāyantipi vādentipi lāsentipi, naccantiyāpi naccanti, naccantiyāpi gāyanti, naccantiyāpi vādenti, naccantiyāpi lāsenti, gāyantiyāpi naccanti, gāyantiyāpi gāyanti, gāyantiyāpi vādenti, gāyantiyāpi lāsenti, vādentiyāpi naccanti, vādentiyāpi gāyanti, vādentiyāpi vādenti, vādentiyāpi lāsenti, lāsentiyāpi naccanti, lāsentiyāpi gāyanti, lāsentiyāpi vādenti, lāsentiyāpi lāsenti; aṭṭhapadepi kīḷanti, dasapadepi kīḷanti, ākāsepi kīḷanti, parihārapathepi kīḷanti, santikāyapi kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi kīḷanti, salākahatthenapi kīḷanti, akkhenapi kīḷanti, paṅgacīrenapi kīḷanti, vaṅkakenapi kīḷanti, mokkhacikāyapi kīḷanti, ciṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti, rathakenapi kīḷanti, dhanukenapi kīḷanti, akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjenapi kīḷanti. Hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti, hatthissapi purato dhāvanti, assassapi purato dhāvanti, rathassapi purato dhāvantipi ādhāvantipi, usseḷentipi, apphoṭentipi, nibbujjhantipi, muṭṭhīhipi yujjhanti, raṅgamajjhepi saṅghāṭiṃ pattharitvā naccakiṃ evaṃ vadanti—“idha, bhagini, naccassū”ti, nalāṭikampi denti, vividhampi anācāraṃ ācaranti.
Tena kho pana samayena aññataro bhikkhu kāsīsu vassaṃvuṭṭho sāvatthiṃ gacchanto bhagavantaṃ dassanāya, yena kīṭāgiri tadavasari. Atha kho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kīṭāgiriṃ piṇḍāya pāvisi pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu iriyāpathasampanno. Manussā taṃ bhikkhuṃ passitvā evamāhaṃsu— “kvāyaṃ abalabalo viya mandamando viya bhākuṭikabhākuṭiko viya? Ko imassa upagatassa piṇḍakaṃ dassati? Amhākaṃ pana ayyā assajipunabbasukā saṇhā sakhilā sukhasambhāsā mihitapubbaṅgamā ehisvāgatavādino abbhākuṭikā uttānamukhā pubbabhāsino. Tesaṃ kho nāma piṇḍo dātabbo”ti.
Addasā kho aññataro upāsako taṃ bhikkhuṃ kīṭāgirismiṃ piṇḍāya carantaṃ. Disvāna yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā etadavoca—“api, bhante, piṇḍo labbhatī”ti? “Na kho, āvuso, piṇḍo labbhatī”ti. “Ehi, bhante, gharaṃ gamissāmā”ti. Atha kho so upāsako taṃ bhikkhuṃ gharaṃ netvā bhojetvā etadavoca—“kahaṃ, bhante, ayyo gamissatī”ti? “Sāvatthiṃ kho ahaṃ, āvuso, gamissāmi bhagavantaṃ dassanāyā”ti. “Tena hi, bhante, mama vacanena bhagavato pāde sirasā vanda, evañca vadehi—‘duṭṭho, bhante, kīṭāgirismiṃ āvāso. Assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū. Te evarūpaṃ anācāraṃ ācaranti—mālāvacchaṃ ropentipi ropāpentipi, siñcantipi siñcāpentipi … pe … vividhampi anācāraṃ ācaranti. Yepi te, bhante, manussā pubbe saddhā ahesuṃ pasannā tepi etarahi assaddhā appasannā. Yānipi tāni saṃghassa pubbe dānapathāni tānipi etarahi upacchinnāni. Riñcanti pesalā bhikkhū, nivasanti pāpabhikkhū. Sādhu, bhante, bhagavā kīṭāgiriṃ bhikkhū pahiṇeyya yathāyaṃ kīṭāgirismiṃ āvāso saṇṭhaheyyā’”ti.
“Evamāvuso”ti kho so bhikkhu tassa upāsakassa paṭissutvā yena sāvatthi tena pakkāmi. Anupubbena yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā taṃ bhikkhuṃ etadavoca—“kacci, bhikkhu, khamanīyaṃ kacci yāpanīyaṃ, kaccisi appakilamathena addhānaṃ āgato, kuto ca tvaṃ, bhikkhu, āgacchasī”ti? “Khamanīyaṃ, bhagavā, yāpanīyaṃ, bhagavā. Appakilamathena cāhaṃ, bhante, addhānaṃ āgato. Idhāhaṃ, bhante, kāsīsu vassaṃvuṭṭho sāvatthiṃ āgacchanto bhagavantaṃ dassanāya yena kīṭāgiri tadavasariṃ. Atha khvāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kīṭāgiriṃ piṇḍāya pāvisiṃ. Addasā kho maṃ, bhante, aññataro upāsako kīṭāgirismiṃ piṇḍāya carantaṃ. Disvāna yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā etadavoca—‘api, bhante, piṇḍo labbhatī’ti? ‘Na kho, āvuso, piṇḍo labbhatī’ti. ‘Ehi, bhante, gharaṃ gamissāmā’ti. Atha kho, bhante, so upāsako maṃ gharaṃ netvā bhojetvā etadavoca—‘kahaṃ, bhante, ayyo gamissatī’ti? ‘Sāvatthiṃ kho ahaṃ, āvuso, gamissāmi bhagavantaṃ dassanāyā’ti. Tena hi, bhante, mama vacanena bhagavato pāde sirasā vanda, evañca vadehi—‘duṭṭho, bhante, kīṭāgirismiṃ āvāso, assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū. Te evarūpaṃ anācāraṃ ācaranti—mālāvacchaṃ ropentipi ropāpentipi, siñcantipi siñcāpentipi … pe … vividhampi anācāraṃ ācaranti. Yepi te, bhante, manussā pubbe saddhā ahesuṃ pasannā tepi etarahi assaddhā appasannā, yānipi tāni saṃghassa pubbe dānapathāni tānipi etarahi upacchinnāni, riñcanti pesalā bhikkhū nivasanti pāpabhikkhū. Sādhu, bhante, bhagavā kīṭāgiriṃ bhikkhū pahiṇeyya yathāyaṃ kīṭāgirismiṃ āvāso saṇṭhaheyyā’ti. Tato ahaṃ, bhagavā, āgacchāmī”ti.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi—“saccaṃ kira, bhikkhave, assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū te evarūpaṃ anācāraṃ ācaranti— mālāvacchaṃ ropentipi ropāpentipi, siñcantipi siñcāpentipi … pe … vividhampi anācāraṃ ācaranti, yepi te, bhikkhave, manussā pubbe saddhā ahesuṃ pasannā tepi etarahi assaddhā appasannā; yānipi tāni saṃghassa pubbe dānapathāni tānipi etarahi upacchinnāni; riñcanti pesalā bhikkhū nivasanti pāpabhikkhū”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma te, bhikkhave, moghapurisā evarūpaṃ anācāraṃ ācarissanti—mālāvacchaṃ ropessantipi ropāpessantipi, sañcissantipi siñcāpessantipi, ocinissantipi ocināpessantipi, ganthissantipi ganthāpessantipi, ekatovaṇṭikamālaṃ karissantipi kārāpessantipi, ubhatovaṇṭikamālaṃ karissantipi kārāpessantipi, mañjarikaṃ karissantipi kārāpessantipi, vidhūtikaṃ karissantipi kārāpessantipi, vaṭaṃsakaṃ karissantipi kārāpessantipi, āveḷaṃ karissantipi kārāpessantipi, uracchadaṃ karissantipi kārāpessantipi. Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ harissantipi hārāpessantipi, ubhatovaṇṭikamālaṃ harissantipi hārāpessantipi, mañjarikaṃ harissantipi hārāpessantipi, vidhūtikaṃ harissantipi hārāpessantipi, vaṭaṃsakaṃ harissantipi hārāpessantipi, āveḷaṃ harissantipi hārāpessantipi, uracchadaṃ harissantipi hārāpessantipi. Te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi bhuñjissanti, ekathālakepi pivissanti, ekāsanepi nisīdissanti, ekamañcepi tuvaṭṭissanti, ekattharaṇāpi tuvaṭṭissanti, ekapāvuraṇāpi tuvaṭṭissanti, ekattharaṇapāvuraṇāpi tuvaṭṭissanti, vikālepi bhuñjissanti, majjampi pivissanti, mālāgandhavilepanampi dhārissanti, naccissantipi gāyissantipi vādessantipi lāsessantipi, naccantiyāpi naccissanti naccantiyāpi gāyissanti naccantiyāpi vādessanti naccantiyāpi lāsessanti, gāyantiyāpi naccissanti gāyantiyāpi gāyissanti gāyantiyāpi vādessanti gāyantiyāpi lāsessanti, vādentiyāpi naccissanti vādentiyāpi gāyissanti vādentiyāpi vādessanti vādentiyāpi lāsessanti, lāsentiyāpi naccissanti lāsentiyāpi gāyissanti lāsentiyāpi vādessanti lāsentiyāpi lāsessanti, aṭṭhapadepi kīḷissanti dasapadepi kīḷissanti, ākāsepi kīḷissanti, parihārapathepi kīḷissanti, santikāyapi kīḷissanti, khalikāyapi kīḷissanti, ghaṭikāyapi kīḷissanti, salākahatthenapi kīḷissanti, akkhenapi kīḷissanti, paṅgacīrenapi kīḷissanti, vaṅkakenapi kīḷissanti, mokkhacikāyapi kīḷissanti, ciṅgulakenapi kīḷissanti, pattāḷhakenapi kīḷissanti, rathakenapi kīḷissanti, dhanukenapi kīḷissanti, akkharikāyapi kīḷissanti, manesikāyapi kīḷissanti, yathāvajjenapi kīḷissanti, hatthismimpi sikkhissanti, assasmimpi sikkhissanti, rathasmimpi sikkhissanti, dhanusmimpi sikkhissanti, tharusmimpi sikkhissanti, hatthissapi purato dhāvissanti, assassapi purato dhāvissanti, rathassapi purato dhāvissantipi ādhāvissantipi, usseḷessantipi, apphoṭessantipi, nibbujjhissantipi, muṭṭhīhipi yujjhissanti, raṅgamajjhepi saṅghāṭiṃ pattharitvā naccakiṃ evaṃ vakkhanti “idha, bhagini, naccassū”ti nalāṭikampi dassanti, vividhampi anācāraṃ ācarissanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … vigarahitvā dhammiṃ kathaṃ katvā sāriputtamoggallāne āmantesi—“gacchatha tumhe, sāriputtā, kīṭāgiriṃ gantvā assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ karotha. Tumhākaṃ ete saddhivihārikā”ti.
“Kathaṃ mayaṃ, bhante, assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ karoma? Caṇḍā te bhikkhū pharusā”ti. “Tena hi tumhe, sāriputtā, bahukehi bhikkhūhi saddhiṃ gacchathā”ti. “Evaṃ, bhante”ti kho sāriputtamoggallānā bhagavato paccassosuṃ. “Evañca pana, bhikkhave, kātabbaṃ. Paṭhamaṃ assajipunabbasukā bhikkhū codetabbā. Codetvā sāretabbā. Sāretvā āpattiṃ ropetabbā. Āpattiṃ ropetvā byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā. Imesaṃ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Yadi saṃghassa pattakallaṃ, saṃgho assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ kareyya—“na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabban”ti. Esā ñatti.
Suṇātu me, bhante, saṃgho. Ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā. Imesaṃ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṃgho assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ karoti—“na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabban”ti. Yassāyasmato khamati assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammassa karaṇaṃ—“na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabban”ti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi … pe … tatiyampi etamatthaṃ vadāmi—suṇātu me, bhante, saṃgho … pe … so bhāseyya.
Kataṃ saṃghena assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ— “na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabban”ti. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.
Atha kho sāriputtamoggallānappamukho bhikkhusaṃgho kīṭāgiriṃ gantvā assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ akāsi—“na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabban”ti. Te saṃghena pabbājanīyakammakatā na sammā vattanti, na lomaṃ pātenti, na netthāraṃ vattanti, na bhikkhū khamāpenti, akkosanti paribhāsanti chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpenti, pakkamantipi, vibbhamantipi. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma assajipunabbasukā bhikkhū saṃghena pabbājanīyakammakatā na sammā vattissanti, na lomaṃ pātessanti, na netthāraṃ vattissanti, na bhikkhū khamāpessanti, akkosissanti paribhāsissanti, chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpessanti pakkamissantipi vibbhamissantipī”ti.
Atha kho te bhikkhū assajipunabbasuke bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira, bhikkhave, assajipunabbasukā bhikkhū saṃghena pabbājanīyakammakatā na sammā vattanti … pe … vibbhamantipī”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Bhikkhu paneva aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati kuladūsako pāpasamācāro. Tassa kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca tena duṭṭhāni dissanti ceva suyyanti ca. So bhikkhu bhikkhūhi evamassa vacanīyo—‘āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca. Pakkamatāyasmā imamhā āvāsā. Alaṃ te idha vāsenā’ti. Evañca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaṃ vadeyya—‘chandagāmino ca bhikkhū dosagāmino ca bhikkhū mohagāmino ca bhikkhū bhayagāmino ca bhikkhū tādisikāya āpattiyā ekaccaṃ pabbājenti ekaccaṃ na pabbājentī’ti, so bhikkhu bhikkhūhi evamassa vacanīyo—‘māyasmā evaṃ avaca. Na ca bhikkhū chandagāmino. Na ca bhikkhū dosagāmino. Na ca bhikkhū mohagāmino. Na ca bhikkhū bhayagāmino. Āyasmā kho kuladūsako pāpasamācāro. Āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca. Kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca. Pakkamatāyasmā imamhā āvāsā. Alaṃ te idha vāsenā’ti. Evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya, iccetaṃ kusalaṃ; no ce paṭinissajjeyya, saṃghādiseso”ti. (13:17)
Bhikkhu paneva aññataraṃ gāmaṃ vā nigamaṃ vāti gāmopi nigamopi nagarampi gāmo ceva nigamo ca.
Upanissāya viharatīti tattha paṭibaddhā honti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā.
Kulaṃ nāma cattāri kulāni—khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ, suddakulaṃ.
Kuladūsakoti kulāni dūseti pupphena vā phalena vā cuṇṇena vā mattikāya vā dantakaṭṭhena vā veḷuyā vā vejjikāya vā jaṅghapesanikena vā.
Pāpasamācāroti mālāvacchaṃ ropetipi ropāpetipi, siñcatipi siñcāpetipi, ocinātipi ocināpetipi, ganthetipi ganthāpetipi.
Dissanti ceva suyyanti cāti ye saṃmukhā te passanti, ye tirokkhā te suṇanti.
Kulāni ca tena duṭṭhānīti pubbe saddhā hutvā taṃ āgamma assaddhā honti, pasannā hutvā appasannā honti.
Dissanti ceva suyyanti cāti ye saṃmukhā te passanti, ye tirokkhā te suṇanti.
So bhikkhūti yo so kuladūsako bhikkhu.
Bhikkhūhīti aññehi bhikkhūhi. Ye passanti ye suṇanti. Tehi vattabbo—“āyasmā kho kuladūsako pāpasamācāro. Āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca. Kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca. Pakkamatāyasmā imamhā āvāsā. Alaṃ te idha vāsenā”ti.
Evañca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaṃ vadeyya—“chandagāmino ca bhikkhū, dosagāmino ca bhikkhū, mohagāmino ca bhikkhū, bhayagāmino ca bhikkhū. Tādisikāya āpattiyā ekaccaṃ pabbājenti ekaccaṃ na pabbājentī”ti.
So bhikkhūti yo so kammakato bhikkhu.
Ye passanti ye suṇanti tehi vattabbo—“māyasmā evaṃ avaca. Na ca bhikkhū chandagāmino, na ca bhikkhū dosagāmino, na ca bhikkhū mohagāmino, na ca bhikkhū bhayagāmino. Āyasmā kho kuladūsako pāpasamācāro. Āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca. Kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca. Pakkamatāyasmā imamhā āvāsā. Alaṃ te idha vāsenā”ti. Dutiyampi vattabbo. Tatiyampi vattabbo.
Sace paṭinissajjati, iccetaṃ kusalaṃ. No ce paṭinissajjati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. So bhikkhu saṃghamajjhampi ākaḍḍhitvā vattabbo—“māyasmā evaṃ avaca. Na ca bhikkhū chandagāmino, na ca bhikkhū dosagāmino, na ca bhikkhū mohagāmino, na ca bhikkhū bhayagāmino. Āyasmā kho kuladūsako pāpasamācāro. Āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca. Kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca. Pakkamatāyasmā imamhā āvāsā. Alaṃ te idha vāsenā”ti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace paṭinissajjati, iccetaṃ kusalaṃ. No ce paṭinissajjati, āpatti dukkaṭassa. So bhikkhu samanubhāsitabbo.
“Evañca pana, bhikkhave, samanubhāsitabbo. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo bhikkhu saṃghena pabbājanīyakammakato bhikkhū chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpeti. So taṃ vatthuṃ na paṭinissajjati. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.
Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo bhikkhu saṃghena pabbājanīyakammakato bhikkhū chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpeti. So taṃ vatthuṃ na paṭinissajjati. Saṃgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi … pe … tatiyampi etamatthaṃ vadāmi … pe ….
Samanubhaṭṭho saṃghena itthannāmo bhikkhu tassa vatthussa paṭinissaggāya. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.
Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṃghādisesassa. Saṃghādisesaṃ ajjhāpajjantassa ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassambhanti.
Saṃghādisesoti saṃghova tassā āpattiyā parivāsaṃ deti, mūlāya paṭikassati, mānattaṃ deti, abbheti; na sambahulā, na ekapuggalo. Tena vuccati—“saṃghādiseso”ti, tasseva āpattinikāyassa nāmakammaṃ adhivacanaṃ. Tenapi vuccati “saṃghādiseso”ti.
Dhammakamme dhammakammasaññī na paṭinissajjati, āpatti saṃghādisesassa.
Dhammakamme vematiko na paṭinissajjati, āpatti saṃghādisesassa.
Dhammakamme adhammakammasaññī na paṭinissajjati, āpatti saṃghādisesassa.
Adhammakamme dhammakammasaññī, āpatti dukkaṭassa.
Adhammakamme vematiko, āpatti dukkaṭassa.
Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.
Anāpatti—asamanubhāsantassa, paṭinissajjantassa, ummattakassa, ādikammikassāti.
Kuladūsakasikkhāpadaṃ niṭṭhitaṃ terasamaṃ.
“Uddiṭṭhā kho, āyasmanto, terasa saṃghādisesā dhammā, nava paṭhamāpattikā, cattāro yāvatatiyakā. Yesaṃ bhikkhu aññataraṃ vā aññataraṃ vā āpajjitvā yāvatīhaṃ jānaṃ paṭicchādeti tāvatīhaṃ tena bhikkhunā akāmā parivattabbaṃ. Parivutthaparivāsena bhikkhunā uttari chārattaṃ bhikkhumānattāya paṭipajjitabbaṃ. Ciṇṇamānatto bhikkhu yattha siyā vīsatigaṇo bhikkhusaṃgho tattha so bhikkhu abbhetabbo. Ekenapi ce ūno vīsatigaṇo bhikkhusaṃgho taṃ bhikkhuṃ abbheyya, so ca bhikkhu anabbhito, te ca bhikkhū gārayhā, ayaṃ tattha sāmīci. Tatthāyasmante pucchāmi—‘kaccittha parisuddhā’? Dutiyampi pucchāmi— ‘kaccittha parisuddhā’? Tatiyampi pucchāmi—‘kaccittha parisuddhā’? Parisuddhetthāyasmanto. Tasmā tuṇhī, evametaṃ dhārayāmī”ti.
Vissaṭṭhi kāyasaṃsaggaṃ,
duṭṭhullaṃ attakāmañca;
Sañcarittaṃ kuṭī ceva,
vihāro ca amūlakaṃ.Kiñcilesañca bhedo ca,
tasseva anuvattakā;
Dubbacaṃ kuladūsañca,
saṃghādisesā terasāti.