Parivāra
Bhikkhunivibhaṅga
Dutiyabhāga
Katthapaññattivāra
2. Saṃghādisesakaṇḍādi
Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ussayavādikāya bhikkhuniyā aḍḍaṃ karaṇapaccayā saṃghādiseso kattha paññatto? Kaṃ ārabbha? Kismiṃ vatthusmiṃ … pe … kenābhatanti?
Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ussayavādikāya bhikkhuniyā aḍḍaṃ karaṇapaccayā saṃghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī ussayavādikā vihari, tasmiṃ vatthusmiṃ. Atthi tattha paññatti, anupaññatti, anuppannapaññattīti? Ekā paññatti. Anupaññatti anuppannapaññatti tasmiṃ natthi. Sabbatthapaññatti, padesapaññattīti? Sabbatthapaññatti. Sādhāraṇapaññatti, asādhāraṇapaññattīti? Asādhāraṇapaññatti. Ekatopaññatti, ubhatopaññattīti? Ekatopaññatti. Catunnaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti? Nidānogadhaṃ nidānapariyāpannaṃ. Katamena uddesena uddesaṃ āgacchatīti? Tatiyena uddesena uddesaṃ āgacchati. Catunnaṃ vipattīnaṃ katamā vipattīti? Sīlavipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti? Saṃghādisesāpattikkhandho. Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhātīti? Dvīhi samuṭṭhānehi samuṭṭhāti—siyā kāyato ca vācato ca samuṭṭhāti, na cittato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti … pe … kenābhatanti? Paramparābhataṃ—
Upāli dāsako ceva,
soṇako siggavo tathā;
Moggaliputtena pañcamā,
ete jambusirivhaye.
Ete nāgā mahāpaññā,
Vinayaññū maggakovidā;
Vinayaṃ dīpe pakāsesuṃ,
Piṭakaṃ tambapaṇṇiyāti. (1)
Coriṃ vuṭṭhāpanapaccayā saṃghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī coriṃ vuṭṭhāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti—siyā vācato ca cittato ca samuṭṭhāti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti … pe …. (2)
Ekā gāmantaraṃ gamanapaccayā saṃghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī ekā gāmantaraṃ gacchi, tasmiṃ vatthusmiṃ. Ekā paññatti, tisso anupaññattiyo. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti—paṭhamapārājike … pe …. (3)
Samaggena saṃghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṃghaṃ anaññāya gaṇassa chandaṃ osāraṇapaccayā saṃghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī samaggena saṃghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṃghaṃ anaññāya gaṇassa chandaṃ osāresi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— dhuranikkhepe … pe …. (4)
Avassutāya bhikkhuniyā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjanapaccayā saṃghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Sundarīnandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato āmisaṃ paṭiggahesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti—paṭhamapārājike … pe …. (5)
“Kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā. Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā”ti uyyojanapaccayā saṃghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī—“kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā. Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā”ti uyyojesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti … pe …. (6)
Kupitāya anattamanāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā saṃghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Caṇḍakāḷiṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Caṇḍakāḷī bhikkhunī kupitā anattamanā evaṃ avaca—“buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṃghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmī”ti, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti—dhuranikkhepe … pe …. (7)
Kismiñcideva adhikaraṇe paccākatāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā saṃghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Caṇḍakāḷiṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Caṇḍakāḷī bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca— “chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo”ti, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti—dhuranikkhepe … pe …. (8)
Saṃsaṭṭhānaṃ bhikkhunīnaṃ yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā saṃghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo saṃsaṭṭhā vihariṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti—dhuranikkhepe … pe …. (9)
“Saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharitthā”ti uyyojentiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā saṃghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī—“saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharitthā”ti uyyojesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— dhuranikkhepe … pe …. (10)
Dadhiṃ viññāpetvā bhuñjanapaccayā pāṭidesanīyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti … pe …. (11)
Katthapaññattivāro niṭṭhito paṭhamo.
Katāpattivāra
1. Pārājikakaṇḍa
Kāyasaṃsaggaṃ sādiyanapaccayā kati āpattiyo āpajjati? Kāyasaṃsaggaṃ sādiyanapaccayā pañca āpattiyo āpajjati. Avassutā bhikkhunī avassutassa purisapuggalassa adhakkhakaṃ ubbhajāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti pārājikassa; bhikkhu kāyena kāyaṃ āmasati, āpatti saṃghādisesassa; kāyena kāyapaṭibaddhaṃ āmasati, āpatti thullaccayassa; kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa; aṅgulipatodake pācittiyaṃ— kāyasaṃsaggaṃ sādiyanapaccayā imā pañca āpattiyo āpajjati. (1)
Vajjappaṭicchādanapaccayā kati āpattiyo āpajjati? Vajjappaṭicchādanapaccayā catasso āpattiyo āpajjati. Bhikkhunī jānaṃ pārājikaṃ dhammaṃ paṭicchādeti, āpatti pārājikassa; vematikā paṭicchādeti, āpatti thullaccayassa; bhikkhu saṃghādisesaṃ paṭicchādeti, āpatti pācittiyassa; ācāravipattiṃ paṭicchādeti, āpatti dukkaṭassa—vajjappaṭicchādanapaccayā imā catasso āpattiyo āpajjati. (2)
Yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā kati āpattiyo āpajjati? Yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā pañca āpattiyo āpajjati. Ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjati, ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti pārājikassa; bhedakānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjati, āpatti saṃghādisesassa; pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjati, āpatti pācittiyassa—yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā imā pañca āpattiyo āpajjati. (3)
Aṭṭhamaṃ vatthuṃ paripūraṇapaccayā kati āpattiyo āpajjati? Aṭṭhamaṃ vatthuṃ paripūraṇapaccayā tisso āpattiyo āpajjati. Purisena—“itthannāmaṃ okāsaṃ āgacchā”ti vuttā gacchati, āpatti dukkaṭassa; purisassa hatthapāsaṃ okkantamatte āpatti thullaccayassa; aṭṭhamaṃ vatthuṃ paripūreti, āpatti pārājikassa—aṭṭhamaṃ vatthuṃ paripūraṇapaccayā imā tisso āpattiyo āpajjati. (4)
2. Saṃghādisesakaṇḍādi
Ussayavādikā bhikkhunī aḍḍaṃ karaṇapaccayā tisso āpattiyo āpajjati. Ekassa āroceti, āpatti dukkaṭassa; dutiyassa āroceti, āpatti thullaccayassa; aḍḍapariyosāne āpatti saṃghādisesassa. (1)
Coriṃ vuṭṭhāpanapaccayā tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṃghādisesassa. (2)
Ekā gāmantaraṃ gamanapaccayā tisso āpattiyo āpajjati. Gacchati, āpatti dukkaṭassa; paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti, āpatti thullaccayassa; dutiyaṃ pādaṃ atikkāmeti, āpatti saṃghādisesassa. (3)
Samaggena saṃghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṃghaṃ anaññāya gaṇassa chandaṃ osāraṇapaccayā tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṃghādisesassa. (4)
Avassutā bhikkhunī avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjanapaccayā tisso āpattiyo āpajjati. “Khādissāmi bhuñjissāmī”ti paṭiggaṇhāti, āpatti thullaccayassa; ajjhohāre ajjhohāre āpatti saṃghādisesassa; udakadantaponaṃ paṭiggaṇhāti, āpatti dukkaṭassa. (5)
“Kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā. Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā”ti, uyyojanapaccayā tisso āpattiyo āpajjati. Tassā vacanena khādissāmi bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti thullaccayassa; bhojanapariyosāne āpatti saṃghādisesassa. (6)
Kupitā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṃghādisesassa. (7)
Kismiñcideva adhikaraṇe paccākatā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṃghādisesassa. (8)
Saṃsaṭṭhā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṃghādisesassa. (9)
“Saṃsaṭṭhāva, ayye, tumhe viharatha, mā tumhe nānā viharitthā”ti uyyojentī yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṃghādisesassa. (10)
Dasa saṃghādisesā niṭṭhitā … pe ….
(Yathā heṭṭhā tathā vitthāretabbā paccayameva nānākaraṇaṃ)
Dadhiṃ viññāpetvā bhuñjanapaccayā kati āpattiyo āpajjati? Dadhiṃ viññāpetvā bhuñjanapaccayā dve āpattiyo āpajjati. Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pāṭidesanīyassa—dadhiṃ viññāpetvā bhuñjanapaccayā imā dve āpattiyo āpajjati. (11)