Paṭisambhidāmagga
2 Yuganaddhavagga
2.6. Paṭisambhidākathā
2.6.1. Dhammacakkapavattanavāra
“‘Idaṃ dukkhaṃ ariyasaccan’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”.
Cakkhuṃ udapādīti—kenaṭṭhena? Ñāṇaṃ udapādīti—kenaṭṭhena? Paññā udapādīti— kenaṭṭhena? Vijjā udapādīti—kenaṭṭhena? Āloko udapādīti—kenaṭṭhena? Cakkhuṃ udapādīti—dassanaṭṭhena. Ñāṇaṃ udapādīti—ñātaṭṭhena. Paññā udapādīti—pajānanaṭṭhena. Vijjā udapādīti—paṭivedhaṭṭhena. Āloko udapādīti—obhāsaṭṭhena.
Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo. Ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati— “dhammesu ñāṇaṃ dhammapaṭisambhidā”.
Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati—“atthesu ñāṇaṃ atthapaṭisambhidā”.
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassetuṃ byañjananiruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati—“niruttīsu ñāṇaṃ niruttipaṭisambhidā”.
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni. Imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati— “paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā”.
“‘Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyan’ti … pe … pariññātanti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”.
Cakkhuṃ udapādīti—kenaṭṭhena? Ñāṇaṃ udapādīti—kenaṭṭhena? Paññā udapādīti— kenaṭṭhena? Vijjā udapādīti—kenaṭṭhena? Āloko udapādīti—kenaṭṭhena? Cakkhuṃ udapādīti—dassanaṭṭhena. Ñāṇaṃ udapādīti—ñātaṭṭhena. Paññā udapādīti—pajānanaṭṭhena. Vijjā udapādīti—paṭivedhaṭṭhena. Āloko udapādīti—obhāsaṭṭhena.
Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo. Ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati— “dhammesu ñāṇaṃ dhammapaṭisambhidā”.
Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati—“atthesu ñāṇaṃ atthapaṭisambhidā”.
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassetuṃ byañjananiruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati—“niruttīsu ñāṇaṃ niruttipaṭisambhidā”.
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni. Imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati— “paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā”.
Dukkhe ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
“‘Idaṃ dukkhasamudayaṃ ariyasaccan’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi. ‘Taṃ kho panidaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabban’ti … pe … pahīnanti pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi … pe … ”.
Dukkhasamudaye ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
“‘Idaṃ dukkhanirodhaṃ ariyasaccan’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi. ‘Taṃ kho panidaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabban’ti … pe … sacchikatanti pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi … pe … ”.
Dukkhanirodhe ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
“‘Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccan’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi. ‘Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabban’ti … pe … bhāvitanti pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi … pe … ”.
Dukkhanirodhagāminiyā paṭipadāya ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
Catūsu ariyasaccesu saṭṭhi dhammā, saṭṭhi atthā, vīsatisataniruttiyo, cattālīsañca dve ca ñāṇasatāni.
2.6.2. Satipaṭṭhānavāra
“‘Ayaṃ kāye kāyānupassanā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi. Sā kho panāyaṃ kāye kāyānupassanā bhāvetabbāti me, bhikkhave … pe … bhāvitāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi”.
“Ayaṃ vedanāsu … pe … ayaṃ citte … pe … ayaṃ dhammesu dhammānupassanāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi. Sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabbāti … pe … bhāvitāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi”.
“‘Ayaṃ kāye kāyānupassanā’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi … pe … sā kho panāyaṃ kāye kāyānupassanā bhāvetabbāti … pe … bhāvitāti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”.
Cakkhuṃ udapādīti—kenaṭṭhena? Ñāṇaṃ udapādīti—kenaṭṭhena? Paññā udapādīti— kenaṭṭhena? Vijjā udapādīti—kenaṭṭhena? Āloko udapādīti—kenaṭṭhena? Cakkhuṃ udapādīti—dassanaṭṭhena. Ñāṇaṃ udapādīti—ñātaṭṭhena. Paññā udapādīti—pajānanaṭṭhena. Vijjā udapādīti—paṭivedhaṭṭhena. Āloko udapādīti—obhāsaṭṭhena.
Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo. Ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati— “dhammesu ñāṇaṃ dhammapaṭisambhidā”.
Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati—“atthesu ñāṇaṃ atthapaṭisambhidā”.
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassetuṃ byañjananiruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati—“niruttīsu ñāṇaṃ niruttipaṭisambhidā”.
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni. Imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati— “paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā”.
Kāye kāyānupassanāsatipaṭṭhāne pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
“Ayaṃ vedanāsu … pe … ayaṃ citte … pe … ayaṃ dhammesu dhammānupassanāti pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi … pe … sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabbāti … pe … bhāvitāti pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi … pe … ”.
Dhammesu dhammānupassanā satipaṭṭhāne pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
Catūsu satipaṭṭhānesu saṭṭhi dhammā, saṭṭhi atthā, vīsatisataniruttiyo, cattālīsañca dve ca ñāṇasatāni.
2.6.3. Iddhipādavāra
“Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādoti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi. So kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me, bhikkhave … pe … bhāvitoti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi.
Ayaṃ vīriyasamādhi … pe … ayaṃ cittasamādhi … pe … ayaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi. So kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi”.
“‘Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi … pe … so kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti … pe … bhāvitoti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”.
Cakkhuṃ udapādīti—kenaṭṭhena? Ñāṇaṃ udapādīti—kenaṭṭhena? Paññā udapādīti— kenaṭṭhena? Vijjā udapādīti—kenaṭṭhena? Āloko udapādīti—kenaṭṭhena? Cakkhuṃ udapādīti—dassanaṭṭhena. Ñāṇaṃ udapādīti—ñātaṭṭhena. Paññā udapādīti—pajānanaṭṭhena. Vijjā udapādīti—paṭivedhaṭṭhena. Āloko udapādīti—obhāsaṭṭhena.
Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo. Ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati— “dhammesu ñāṇaṃ dhammapaṭisambhidā”.
Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati—“atthesu ñāṇaṃ atthapaṭisambhidā”.
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassetuṃ byañjananiruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati—“niruttīsu ñāṇaṃ niruttipaṭisambhidā”.
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni. Imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati— “paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā”.
Chandasamādhipadhānasaṅkhārasamannāgate iddhipāde pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
“Ayaṃ vīriyasamādhi … pe … ayaṃ cittasamādhi … pe … ayaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi … pe … so kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti … pe … bhāvitoti pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi … pe … ”.
Vīmaṃsāsamādhipadhānasaṅkhārasamannāgate iddhipāde pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
Catūsu iddhipādesu saṭṭhi dhammā, saṭṭhi atthā, vīsatisataniruttiyo, cattālīsañca dve ca ñāṇasatāni.
2.6.4. Sattabodhisattavāra
“‘Samudayo samudayo’ti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi. ‘Nirodho nirodho’ti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi”. Vipassissa bodhisattassa veyyākaraṇe dasa dhammā, dasa atthā, vīsati niruttiyo, cattālīsaṃ ñāṇāni.
“‘Samudayo samudayo’ti kho, bhikkhave, sikhissa bodhisattassa … pe … vessabhussa bodhisattassa … pe … kakusandhassa bodhisattassa … pe … koṇāgamanassa bodhisattassa … pe … kassapassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi. ‘Nirodho nirodho’ti kho, bhikkhave, kassapassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi”. Kassapassa bodhisattassa veyyākaraṇe dasa dhammā, dasa atthā, vīsati niruttiyo, cattālīsaṃ ñāṇāni.
“‘Samudayo samudayo’ti kho, bhikkhave, gotamassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi. ‘Nirodho nirodho’ti kho, bhikkhave, gotamassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi … pe … āloko udapādi”. Gotamassa bodhisattassa veyyākaraṇe dasa dhammā, dasa atthā, vīsati niruttiyo, cattālīsaṃ ñāṇāni.
Sattannaṃ bodhisattānaṃ sattasu veyyākaraṇesu sattati dhammā, sattati atthā, cattālīsasataṃ niruttiyo, asīti ca dve ca ñāṇasatāni.
2.6.5. Abhiññādivāra
“‘Yāvatā abhiññāya abhiññaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya abhiññaṭṭho natthī’ti—cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”. Abhiññāya abhiññaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.
“‘Yāvatā pariññāya pariññaṭṭho … pe … yāvatā pahānassa pahānaṭṭho … pe … yāvatā bhāvanāya bhāvanaṭṭho … pe … yāvatā sacchikiriyāya sacchikiriyaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya sacchikiriyaṭṭho natthī’ti—cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”. Sacchikiriyāya sacchikiriyaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.
Abhiññāya abhiññaṭṭhe, pariññāya pariññaṭṭhe, pahānāya pahānaṭṭhe, bhāvanāya bhāvanaṭṭhe, sacchikiriyāya sacchikiriyaṭṭhe pañcavīsasataṃ dhammā, pañcavīsasataṃ atthā, aḍḍhateyyāni niruttisatāni, pañca ñāṇasatāni.
2.6.6. Khandhādivāra
“‘Yāvatā khandhānaṃ khandhaṭṭho, ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya khandhaṭṭho natthī’ti—cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”. Khandhānaṃ khandhaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.
“‘Yāvatā dhātūnaṃ dhātuṭṭho … pe … yāvatā āyatanānaṃ āyatanaṭṭho … pe … yāvatā saṅkhatānaṃ saṅkhataṭṭho … pe … yāvatā asaṅkhatassa asaṅkhataṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya asaṅkhataṭṭho natthī’ti— cakkhuṃ udapādi … pe … āloko udapādi”. Asaṅkhatassa asaṅkhataṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.
Khandhānaṃ khandhaṭṭhe, dhātūnaṃ dhātuṭṭhe, āyatanānaṃ āyatanaṭṭhe saṅkhatānaṃ saṅkhataṭṭhe, asaṅkhatassa asaṅkhataṭṭhe pañcavīsatisataṃ dhammā, pañcavīsatisataṃ atthā, aḍḍhateyyāni niruttisatāni, pañca ñāṇasatāni.
2.6.7. Saccavāra
“‘Yāvatā dukkhassa dukkhaṭṭho, ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya dukkhaṭṭho natthī’ti—cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”. Dukkhassa dukkhaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.
“‘Yāvatā samudayassa samudayaṭṭho … pe … yāvatā nirodhassa nirodhaṭṭho … pe … yāvatā maggassa maggaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya maggaṭṭho natthī’ti—cakkhuṃ udapādi … pe … āloko udapādi”. Maggassa maggaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.
Catūsu ariyasaccesu sataṃ dhammā, sataṃ atthā, dve niruttisatāni, cattāri ñāṇasatāni.
2.6.8. Paṭisambhidāvāra
“‘Yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭho, ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya atthapaṭisambhidaṭṭho natthī’ti—cakkhuṃ udapādi … pe … āloko udapādi”. Atthapaṭisambhidāya atthapaṭisambhidaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.
“‘Yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭho … pe … yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho … pe … yāvatā paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭho, ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya paṭibhānapaṭisambhidaṭṭho natthī’ti—cakkhuṃ udapādi … pe … āloko udapādi”. Paṭibhānapaṭisambhidaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.
Catūsu paṭisambhidāsu sataṃ dhammā, sataṃ atthā, dve niruttisatāni, cattāri ñāṇasatāni.
2.6.9. Chabuddhadhammavāra
“‘Yāvatā indriyaparopariyattañāṇaṃ, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Aphassitaṃ paññāya indriyaparopariyattañāṇaṃ natthī’ti—cakkhuṃ udapādi … pe … āloko udapādi”. Indriyaparopariyattañāṇe pañcavīsati dhammā, pañcavīsati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.
“‘Yāvatā sattānaṃ āsayānusaye ñāṇaṃ … pe … yāvatā yamakapāṭihīre ñāṇaṃ … pe … yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ … pe … yāvatā sabbaññutaññāṇaṃ … pe … yāvatā anāvaraṇaṃ ñāṇaṃ, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Aphassitaṃ paññāya anāvaraṇaṃ ñāṇaṃ natthī’ti—cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”. Anāvaraṇe ñāṇe pañcavīsati dhammā, pañcavīsati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.
Chasu buddhadhammesu diyaḍḍhasataṃ dhammā, diyaḍḍhasataṃ atthā, tīṇi niruttisatāni, cha ñāṇasatāni.
Paṭisambhidādhikaraṇe aḍḍhanavadhammasatāni, aḍḍhanavaatthasatāni, niruttisahassañca satta ca niruttisatāni, tīṇi ca ñāṇasahassāni, cattāri ca ñāṇasatānīti.