Saṃyutta Nikāya 1

1. Naḷavagga

1. Ogha­taraṇa­sutta

Evaṃ me sutaṃ—​   ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkan­ta­vaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca: “kathaṃ nu tvaṃ, mārisa, oghamatarī”ti? “Appatiṭṭhaṃ khvāhaṃ, āvuso, anāyūhaṃ oghamatarin”ti. “Yathākathaṃ pana tvaṃ, mārisa, appatiṭṭhaṃ anāyūhaṃ oghamatarī”ti? “Yadāsvāhaṃ, āvuso, santiṭṭhāmi tadāssu saṃsīdāmi; yadāsvāhaṃ, āvuso, āyūhāmi tadāssu nibbuyhāmi. Evaṃ khvāhaṃ, āvuso, appatiṭṭhaṃ anāyūhaṃ oghamatarin”ti.

“Cirassaṃ vata passāmi,
brāhmaṇaṃ parinibbutaṃ;
Appatiṭṭhaṃ anāyūhaṃ,
tiṇṇaṃ loke visattikan”ti.

Idamavoca sā devatā. Samanuñño satthā ahosi. Atha kho sā devatā: “samanuñño me satthā”ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tat­the­vantara­dhāyīti.