Saṃyutta Nikāya 1

1. Naḷavagga

10. Araññasutta

Sāvatthi­nidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi: 

“Araññe viharantānaṃ,
santānaṃ brahmacārinaṃ;
Ekabhattaṃ bhuñjamānānaṃ,
kena vaṇṇo pasīdatī”ti.

“Atītaṃ nānusocanti,
nappajappanti nāgataṃ;
Paccuppannena yāpenti,
tena vaṇṇo pasīdati.

Anāga­tap­pa­jappāya,
atītas­sānu­socanā;
Etena bālā sussanti,
naḷova harito luto”ti.

Naḷavaggo paṭhamo.

Oghaṃ nimokkhaṃ upaneyyaṃ,
Accenti katichindi ca;
Jāgaraṃ appaṭividitā,
Susammuṭṭhā mānakāminā;
Araññe dasamo vutto,
Vaggo tena pavuccati.