Saṃyutta Nikāya 1
3. Sattivagga
26. Pajjotasutta
“Kati lokasmiṃ pajjotā,
Tehi loko pakāsati;
Bhagavantaṃ puṭṭhumāgamma,
Kathaṃ jānemu taṃ mayan”ti.“Cattāro loke pajjotā,
pañcamettha na vijjati;
Divā tapati ādicco,
rattimābhāti candimā.Atha aggi divārattiṃ,
tattha tattha pakāsati;
Sambuddho tapataṃ seṭṭho,
esā ābhā anuttarā”ti.