Saṃyutta Nikāya 1

3. Sattivagga

26. Pajjotasutta

“Kati lokasmiṃ pajjotā,
Tehi loko pakāsati;
Bhagavantaṃ puṭṭhumāgamma,
Kathaṃ jānemu taṃ mayan”ti.

“Cattāro loke pajjotā,
pañcamettha na vijjati;
Divā tapati ādicco,
rattimābhāti candimā.

Atha aggi divārattiṃ,
tattha tattha pakāsati;
Sambuddho tapataṃ seṭṭho,
esā ābhā anuttarā”ti.