Saṃyutta Nikāya 1

3. Sattivagga

30. Eṇijaṅghasutta

“Eṇijaṅghaṃ kisaṃ vīraṃ,
appāhāraṃ alolupaṃ;
Sīhaṃvekacaraṃ nāgaṃ,
kāmesu anapekkhinaṃ;
Upasaṅkamma pucchāma,
kathaṃ dukkhā pamuccatī”ti.

“Pañca kāmaguṇā loke,
manochaṭṭhā paveditā;
Ettha chandaṃ virājetvā,
evaṃ dukkhā pamuccatī”ti.

Sattivaggo tatiyo.

Sattiyā phusati ceva,
jaṭā manonivāraṇā;
Arahantena pajjoto,
sarā mahaddhanena ca;
Catucakkena navamaṃ,
eṇijaṅghena te dasāti.