Saṃyutta Nikāya 1
4. Satullapakāyikavagga
40. Dutiyapajjunnadhītusuttaṃ
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho cūḷakokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ mahāvanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā cūḷakokanadā pajjunnassa dhītā bhagavato santike imā gāthāyo abhāsi:
“Idhāgamā vijjupabhāsavaṇṇā,
Kokanadā pajjunnassa dhītā;
Buddhañca dhammañca namassamānā,
Gāthācimā atthavatī abhāsi.Bahunāpi kho taṃ vibhajeyyaṃ,
Pariyāyena tādiso dhammo;
Saṃkhittamatthaṃ lapayissāmi,
Yāvatā me manasā pariyattaṃ.Pāpaṃ na kayirā vacasā manasā,
Kāyena vā kiñcana sabbaloke;
Kāme pahāya satimā sampajāno,
Dukkhaṃ na sevetha anatthasaṃhitan”ti.
Satullapakāyikavaggo catuttho.
Sabbhimaccharinā sādhu,
na santujjhānasaññino;
Saddhā samayo sakalikaṃ,
ubho pajjunnadhītaroti.