Saṃyutta Nikāya 1

8. Chetvāvagga

81. Araṇasutta

“Kesūdha araṇā loke,
kesaṃ vusitaṃ na nassati;
Kedha icchaṃ parijānanti,
kesaṃ bhojissiyaṃ sadā.

Kiṃsu mātā pitā bhātā,
vandanti naṃ patiṭṭhitaṃ;
Kiṃsu idha jātihīnaṃ,
abhivādenti khattiyā”ti.

“Samaṇīdha araṇā loke,
Samaṇānaṃ vusitaṃ na nassati;
Samaṇā icchaṃ parijānanti,
Samaṇānaṃ bhojissiyaṃ sadā.

Samaṇaṃ mātā pitā bhātā,
vandanti naṃ patiṭṭhitaṃ;
Samaṇīdha jātihīnaṃ,
abhivādenti khattiyā”ti.

Chetvāvaggo aṭṭhamo.

Chetvā rathañca cittañca,
vuṭṭhi bhītā najīrati;
Issaraṃ kāmaṃ pātheyyaṃ,
pajjoto araṇena cāti.

Devatā­saṃ­yuttaṃ samattaṃ.