Saṃyutta Nikāya 10
1. Indakavagga
1. Indakasutta
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā rājagahe viharati indakūṭe pabbate, indakassa yakkhassa bhavane. Atha kho indako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
“Rūpaṃ na jīvanti vadanti buddhā,
Kathaṃ nvayaṃ vindatimaṃ sarīraṃ;
Kutassa aṭṭhīyakapiṇḍameti,
Kathaṃ nvayaṃ sajjati gabbharasmin”ti.“Paṭhamaṃ kalalaṃ hoti,
kalalā hoti abbudaṃ;
Abbudā jāyate pesi,
pesi nibbattatī ghano;
Ghanā pasākhā jāyanti,
kesā lomā nakhāpi ca.Yañcassa bhuñjatī mātā,
annaṃ pānañca bhojanaṃ;
Tena so tattha yāpeti,
mātukucchigato naro”ti.