Saṃyutta Nikāya 10
1. Indakavagga
2. Sakkanāmasutta
Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sakkanāmako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
“Sabbaganthappahīnassa,
vippamuttassa te sato;
Samaṇassa na taṃ sādhu,
yadaññamanusāsasī”ti.“Yena kenaci vaṇṇena,
saṃvāso sakka jāyati;
Na taṃ arahati sappañño,
manasā anukampituṃ.Manasā ce pasannena,
yadaññamanusāsati;
Na tena hoti saṃyutto,
yānukampā anuddayā”ti.