Saṃyutta Nikāya 10

1. Indakavagga

2. Sakkanāmasutta

Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sakkanāmako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:

“Sabba­gan­thappa­hīnassa,
vippamuttassa te sato;
Samaṇassa na taṃ sādhu,
yadañ­ña­manu­sā­sasī”ti.

“Yena kenaci vaṇṇena,
saṃvāso sakka jāyati;
Na taṃ arahati sappañño,
manasā anukampituṃ.

Manasā ce pasannena,
yadañ­ña­manu­sā­sati;
Na tena hoti saṃyutto,
yānukampā anuddayā”ti.