Saṃyutta Nikāya 11
2. Dutiyavagga
19. Satthāravandanāsutta
Sāvatthiyaṃ jetavane. “Bhūtapubbaṃ, bhikkhave, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi: ‘yojehi, samma mātali, sahassayuttaṃ ājaññarathaṃ, uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā’ti. ‘Evaṃ, bhaddantavā’ti kho, bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi: ‘yutto kho te, mārisa, sahassayutto ājaññaratho. Yassadāni kālaṃ maññasī’ti. Atha kho, bhikkhave, sakko devānamindo vejayantapāsādā orohanto añjaliṃ katvā sudaṃ bhagavantaṃ namassati. Atha kho, bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi:
‘Yañhi devā manussā ca,
taṃ namassanti vāsava;
Atha ko nāma so yakkho,
yaṃ tvaṃ sakka namassasī’ti.‘Yo idha sammāsambuddho,
asmiṃ loke sadevake;
Anomanāmaṃ satthāraṃ,
taṃ namassāmi mātali.Yesaṃ rāgo ca doso ca,
avijjā ca virājitā;
Khīṇāsavā arahanto,
te namassāmi mātali.Ye rāgadosavinayā,
avijjāsamatikkamā;
Sekkhā apacayārāmā,
appamattānusikkhare;
Te namassāmi mātalī’ti.‘Seṭṭhā hi kira lokasmiṃ,
ye tvaṃ sakka namassasi;
Ahampi te namassāmi,
ye namassasi vāsavā’ti.Idaṃ vatvāna maghavā,
devarājā sujampati;
Bhagavantaṃ namassitvā,
pamukho rathamāruhī”ti.