Saṃyutta Nikāya 11

3. Tatiyavagga

24. Accayasutta

Sāvatthiyaṃ … pe … ārāme. Tena kho pana samayena dve bhikkhū sampayojesuṃ. Tatreko bhikkhu accasarā. Atha kho so bhikkhu tassa bhikkhuno santike accayaṃ accayato deseti; so bhikkhu ­nappa­ṭig­gaṇhāti. Atha kho sambahulā bhikkhū yena bhagavā tenu­pasaṅka­miṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: “idha, bhante, dve bhikkhū sampayojesuṃ, tatreko bhikkhu accasarā. Atha kho so, bhante, bhikkhu tassa bhikkhuno santike accayaṃ accayato deseti, so bhikkhu ­nappa­ṭig­gaṇhātī”ti.

“Dveme, bhikkhave, bālā. Yo ca accayaṃ accayato na passati, yo ca accayaṃ desentassa yathādhammaṃ ­nappa­ṭig­gaṇhāti—ime kho, bhikkhave, dve bālā. Dveme, bhikkhave, paṇḍitā. Yo ca accayaṃ accayato passati, yo ca accayaṃ desentassa yathādhammaṃ paṭiggaṇhāti—ime kho, bhikkhave, dve paṇḍitā.

Bhūtapubbaṃ, bhikkhave, sakko devānamindo sudhammāyaṃ sabhāyaṃ deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi: 

‘Kodho vo vasamāyātu,
Mā ca mittehi vo jarā;
Agarahiyaṃ mā garahittha,
Mā ca bhāsittha pesuṇaṃ;
Atha pāpajanaṃ kodho,
Pabba­tovā­bhimad­datī’”ti.