Saṃyutta Nikāya 11
1. Paṭhamavagga
8. Verocanaasurindasutta
Sāvatthiyaṃ jetavane. Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. Atha kho sakko ca devānamindo verocano ca asurindo yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. Atha kho verocano asurindo bhagavato santike imaṃ gāthaṃ abhāsi:
“Vāyametheva puriso,
yāva atthassa nipphadā;
Nipphannasobhano attho,
verocanavaco idan”ti.“Vāyametheva puriso,
yāva atthassa nipphadā;
Nipphannasobhano attho,
khantyā bhiyyo na vijjatī”ti.“Sabbe sattā atthajātā,
tattha tattha yathārahaṃ;
Saṃyogaparamā tveva,
sambhogā sabbapāṇinaṃ;
Nipphannasobhano attho,
verocanavaco idan”ti.“Sabbe sattā atthajātā,
tattha tattha yathārahaṃ;
Saṃyogaparamā tveva,
sambhogā sabbapāṇinaṃ;
Nipphannasobhano attho,
khantyā bhiyyo na vijjatī”ti.