Saṃyutta Nikāya 12

3. Dasabalavagga

21. Dasabalasutta

Sāvatthiyaṃ viharati. “Dasa­bala­saman­nā­gato, bhikkhave, tathāgato catūhi ca vesārajjehi samannāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti—iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo, iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo, iti saññā iti saññāya samudayo iti saññāya atthaṅgamo, iti saṅkhārā iti saṅkhārānaṃ samudayo iti saṅkhārānaṃ atthaṅgamo, iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamo. Iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati. Imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati. Yadidaṃ avijjāpaccayā saṅkhārā; saṅ­khā­ra­pac­cayā viññāṇaṃ … pe … evametassa kevalassa duk­khak­khan­dhassa samudayo hoti. Avijjāya tveva asesa­virāga­nirodhā saṅ­khā­ra­nirodho; saṅ­khā­ra­nirodhā viññāṇanirodho … pe … evametassa kevalassa duk­khak­khan­dhassa nirodho hotī”ti.

Paṭhamaṃ.