Saṃyutta Nikāya 12

6. Dukkhavagga

59. Viññāṇasutta

Sāvatthiyaṃ viharati. “Saṃyojaniyesu, bhikkhave, dhammesu assā­dānupas­sino viharato viññāṇassa avakkanti hoti. Viññāṇapaccayā nāmarūpaṃ … pe … evametassa kevalassa duk­khak­khan­dhassa samudayo hoti.

Seyyathāpi, bhikkhave, mahārukkho. Tassa yāni ceva mūlāni … pe … evameva kho, bhikkhave, saṃyojaniyesu dhammesu assā­dānupas­sino viharato viññāṇassa avakkanti hoti … pe ….

Saṃyojaniyesu, bhikkhave, dhammesu ādīna­vānupas­sino viharato viññāṇassa avakkanti na hoti. Viññāṇanirodhā nāmarūpa­nirodho … pe … evametassa kevalassa duk­khak­khan­dhassa nirodho hoti.

Seyyathāpi, bhikkhave, mahārukkho. Atha puriso āgaccheyya kuddālapiṭakaṃ ādāya … pe … āyatiṃ anuppādadhammo. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu ādīna­vānupas­sino viharato viññāṇassa avakkanti na hoti. Viññāṇassa nirodhā nāmarūpa­nirodho … pe … evametassa kevalassa duk­khak­khan­dhassa nirodho hotī”ti.

Navamaṃ.