Saṃyutta Nikāya 14

4. Catutthavagga

39. Tatiya­samaṇab­rāhma­ṇa­sutta

Sāvatthiyaṃ viharati. “Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pathavīdhātuṃ nappajānanti, patha­vī­dhātu­sa­muda­yaṃ nappajānanti, patha­vī­dhātu­nirodhaṃ nappajānanti, patha­vī­dhātu­nirodha­gā­miniṃ paṭipadaṃ nappajānanti … pe … āpodhātuṃ nappajānanti … tejodhātuṃ nappajānanti … vāyodhātuṃ nappajānanti, vāyodhā­tu­sa­muda­yaṃ nappajānanti, vāyodhā­tu­nirodhaṃ nappajānanti, vāyodhā­tu­nirodha­gā­miniṃ paṭipadaṃ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhma­ṇa­sammatā; na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā pathavīdhātuṃ pajānanti, patha­vī­dhātu­sa­muda­yaṃ pajānanti, patha­vī­dhātu­nirodhaṃ pajānanti, patha­vī­dhātu­nirodha­gā­miniṃ paṭipadaṃ pajānanti … ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā … pe … āpodhātuṃ pajānanti … tejodhātuṃ pajānanti … vāyodhātuṃ pajānanti, vāyodhā­tu­sa­muda­yaṃ pajānanti, vāyodhā­tu­nirodhaṃ pajānanti, vāyodhā­tu­nirodha­gā­miniṃ paṭipadaṃ pajānanti, te ca kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhma­ṇa­sammatā; te ca panāyasmanto sāmaññatthañca brahmañ­ñat­thañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti.

Dasamaṃ.

Catuttho vaggo.

Catasso pubbe acariṃ,
nocedañca dukkhena ca;
Abhinandañca uppādo,
tayo samaṇab­rāhma­ṇāti.

Dhātusaṃyuttaṃ samattaṃ.