Saṃyutta Nikāya 15
1. Paṭhamavagga
10. Puggalasutta
Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
“Anamataggoyaṃ, bhikkhave, saṃsāro … pe … ekapuggalassa, bhikkhave, kappaṃ sandhāvato saṃsarato siyā evaṃ mahā aṭṭhikaṅkalo aṭṭhipuñjo aṭṭhirāsi yathāyaṃ vepullo pabbato, sace saṃhārako assa, sambhatañca na vinasseyya. Taṃ kissa hetu? Anamataggoyaṃ, bhikkhave, saṃsāro … pe … alaṃ vimuccitun”ti.
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā:
“Ekassekena kappena,
puggalassaṭṭhisañcayo;
Siyā pabbatasamo rāsi,
iti vuttaṃ mahesinā.So kho panāyaṃ akkhāto,
vepullo pabbato mahā;
Uttaro gijjhakūṭassa,
magadhānaṃ giribbaje.Yato ca ariyasaccāni,
sammappaññāya passati;
Dukkhaṃ dukkhasamuppādaṃ,
dukkhassa ca atikkamaṃ;
Ariyaṃ caṭṭhaṅgikaṃ maggaṃ,
dukkhūpasamagāminaṃ.Sa sattakkhattuṃparamaṃ,
sandhāvitvāna puggalo;
Dukkhassantakaro hoti,
sabbasaṃyojanakkhayā”ti.
Dasamaṃ.
Paṭhamo vaggo.
Tiṇakaṭṭhañca pathavī,
assu khīrañca pabbataṃ;
Sāsapā sāvakā gaṅgā,
daṇḍo ca puggalena cāti.