Saṃyutta Nikāya 15

1. Paṭhamavagga

10. Puggalasutta

Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

“Anamataggoyaṃ, bhikkhave, saṃsāro … pe … ekapuggalassa, bhikkhave, kappaṃ sandhāvato saṃsarato siyā evaṃ mahā aṭṭhikaṅkalo aṭṭhipuñjo aṭṭhirāsi yathāyaṃ vepullo pabbato, sace saṃhārako assa, sambhatañca na vinasseyya. Taṃ kissa hetu? Anamataggoyaṃ, bhikkhave, saṃsāro … pe … alaṃ vimuccitun”ti.

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā: 

“Ekassekena kappena,
­pugga­las­saṭṭhi­sañ­cayo;
Siyā pabbatasamo rāsi,
iti vuttaṃ mahesinā.

So kho panāyaṃ akkhāto,
vepullo pabbato mahā;
Uttaro gijjhakūṭassa,
magadhānaṃ giribbaje.

Yato ca ariyasaccāni,
sammappaññāya passati;
Dukkhaṃ duk­kha­sa­muppādaṃ,
dukkhassa ca atikkamaṃ;
Ariyaṃ caṭṭhaṅgikaṃ maggaṃ,
duk­khū­pasa­ma­gā­minaṃ.

Sa sattak­khat­tuṃ­paramaṃ,
sandhāvitvāna puggalo;
Duk­khas­santa­karo hoti,
sabba­saṃ­yoja­nak­khayā”ti.

Dasamaṃ.

Paṭhamo vaggo.

Tiṇakaṭṭhañca pathavī,
assu khīrañca pabbataṃ;
Sāsapā sāvakā gaṅgā,
daṇḍo ca puggalena cāti.