Saṃyutta Nikāya 16

1. Kassapavagga

4. Kulūpakasutta

Sāvatthiyaṃ viharati. “Taṃ kiṃ maññatha, bhikkhave, kathaṃrūpo bhikkhu arahati kulūpako hotuṃ, kathaṃrūpo bhikkhu na arahati kulūpako hotun”ti? Bhagavaṃmūlakā no, bhante, dhammā … pe … bhagavā etadavoca:

“Yo hi koci, bhikkhave, bhikkhu evaṃcitto kulāni upasaṅkamati: ‘dentuyeva me, mā nādaṃsu; bahukaññeva me dentu, mā thokaṃ; paṇītaññeva me dentu, mā lūkhaṃ; sīghaññeva me dentu, mā dandhaṃ; sakkaccaññeva me dentu, mā asakkaccan’ti. Tassa ce, bhikkhave, bhikkhuno evaṃcittassa kulāni upasaṅkamato na denti, tena bhikkhu sandīyati; so tatonidānaṃ dukkhaṃ domanassaṃ paṭi­saṃve­dayati. Thokaṃ denti, no bahukaṃ … pe … lūkhaṃ denti, no paṇītaṃ … dandhaṃ denti, no sīghaṃ, tena bhikkhu sandīyati; so tatonidānaṃ dukkhaṃ domanassaṃ paṭi­saṃve­dayati. Asakkaccaṃ denti, no sakkaccaṃ; tena bhikkhu sandīyati; so tatonidānaṃ dukkhaṃ domanassaṃ paṭi­saṃve­dayati. Evarūpo kho, bhikkhave, bhikkhu na arahati kulūpako hotuṃ.

Yo ca kho, bhikkhave, bhikkhu evaṃcitto kulāni upasaṅkamati: ‘taṃ kutettha labbhā parakulesu—dentuyeva me, mā nādaṃsu; bahukaññeva me dentu, mā thokaṃ; paṇītaññeva me dentu, mā lūkhaṃ; sīghaññeva me dentu, mā dandhaṃ; sakkaccaññeva me dentu, mā asakkaccan’ti. Tassa ce, bhikkhave, bhikkhuno evaṃcittassa kulāni upasaṅkamato na denti; tena bhikkhu na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭi­saṃve­dayati. Thokaṃ denti, no bahukaṃ; tena bhikkhu na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭi­saṃve­dayati. Lūkhaṃ denti, no paṇītaṃ; tena bhikkhu na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭi­saṃve­dayati. Dandhaṃ denti, no sīghaṃ; tena bhikkhu na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭi­saṃve­dayati. Asakkaccaṃ denti, no sakkaccaṃ; tena bhikkhu na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭi­saṃve­dayati. Evarūpo kho, bhikkhave, bhikkhu arahati kulūpako hotuṃ.

Kassapo, bhikkhave, evaṃcitto kulāni upasaṅkamati: ‘taṃ kutettha labbhā parakulesu—dentuyeva me, mā nādaṃsu; bahukaññeva me dentu, mā thokaṃ; paṇītaññeva me dentu, mā lūkhaṃ; sīghaññeva me dentu, mā dandhaṃ; sakkaccaññeva me dentu, mā asakkaccan’ti. Tassa ce, bhikkhave, kassapassa evaṃcittassa kulāni upasaṅkamato na denti; tena kassapo na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭi­saṃve­dayati. Thokaṃ denti, no bahukaṃ; tena kassapo na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭi­saṃve­dayati. Lūkhaṃ denti, no paṇītaṃ; tena kassapo na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭi­saṃve­dayati. Dandhaṃ denti, no sīghaṃ; tena kassapo na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭi­saṃve­dayati. Asakkaccaṃ denti, no sakkaccaṃ; tena kassapo na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭi­saṃve­dayati. Kassapena vā hi vo, bhikkhave, ovadissāmi yo vā panassa kassapasadiso. Ovaditehi ca pana vo tathattāya paṭi­pajji­tabban”ti.

Catutthaṃ.